SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२६] स्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान शातयतीति तत्समुद्घातशब्दसमर्थनार्थमनाभोगिक क्रियशरीरकर्मनिर्जरणमाश्रित्येति, 'अहासुहमति यथासूक्ष्मान् सारान् परियाएति' पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येना४ दत्त इत्यर्थः, 'दोचंपित्ति द्वितीयमपि वारं समुद्घातं करोति, चिकीर्पितरूपनिर्माणार्थ, ततश्च 'पशु'त्ति समर्थः 'केव-18 लकप्पति केवलः-परिपूर्णः कल्पत इति कल्पा-स्वकार्यकरणसामोपेतस्ततः कर्मधारयः, अथवा 'केवलकल्पः' केवल-t ज्ञानसदृशः परिपूर्णतासाधात् , संपूर्णपर्यायो वा केवलकल्प इतिशब्दः । 'आइन्न'मित्यादय एकार्था अत्यन्तव्याप्तिदर्श-8 नायोक्ताः । 'अदुत्तरं च णं'ति अथापरं च, इदं च सामथ्योतिशयवर्णनं 'विसए'ति गोचरो वैक्रियकरणशक्तेः, अयं लच तत्करणयुक्तोऽपि स्थादित्यत आह–विसयमेत्ते'त्ति विषय एव विषयमात्रं-क्रियाशून्यं 'Jहए'त्ति उक्तम् , एतदे वाह-संपत्तीए'त्ति यथोक्तार्थसंपादनेन 'विउविसु वा' विकुर्वितवान् विकुर्वति वा विकुर्विष्यति वा, विकुर्व इत्यय 1 धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति ।। जति भंते ! चमरे असुरिंदे असुरराया एमहिडीए जाव एवइयं च णंपभू विकुवित्तए, चमरस्स णं भंते! असुरिंदस्स असुररनो सामाणिया देवा केमहिडीया जाच केवतियं च णं पभू विकृवित्तए', गोयमा सचमरस्स असुरिदस्स असुररन्नो सामाणिया देवा महिडीया जाच महाणुभागा, ते णं तत्थ साणं २ भवणाणं 8 साणं २ सामाणियाणं साणं २ अग्गमहिसीणं जाव दिब्वाई भोगभोगाई भुंजमाणा विहरंति, एवंमहि-| हीया जाव एवइयं च णं पभू विकुम्वित्तए, से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा चक्कस्स वा| दीप अनुक्रम [१५२] 4585 HAREmirathi ~314~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy