SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: Kal प्रत सूत्रांक [३५१] व्याख्या- तदबन्धाद्धाया असङ्ख्यातजीवितानानित्यासङ्ग्यातगुणत्वात् , उच्यते, इदमनन्तकायिकानाश्रित्य सूत्र, तत्र चानन्तकायिका शतके प्राप्तिः || सस्वातजीविता एव, ते चायुष्कस्थाबन्धकास्तद्देशबन्धकेभ्यः सङ्ग्यातगुणा एव भवन्ति, यद्यबन्धकाः सिद्धादयस्तन्मध्ये उद्देशा अभयदेवी- क्षिप्यन्ते तथाऽपि तेभ्यः सझ्यातगुणा एव ते, सिद्धाधबन्धकानामनन्तानामध्यनन्तकायिकायुर्वन्धकापेक्षयाऽनन्तभागत्वा- शरीराणांव या वृत्तिः१ दिति । ननु यदायुषोऽबन्धकाः सन्तो बन्धका भवन्ति तदा कथं न सर्वबन्धसम्भवस्तेषाम् 1, उच्यते, न हि आयु प्रक- धासू२५२ || तिरसती सर्वातैर्निबध्यते औदारिकादिशरीरवदिति न सर्ववन्धसम्भव इति ॥ प्रकारान्तरेणीदारिकादि चिन्तयमाह- 81 ॥४१॥ र जस्स णं भंते ! ओरालियसरीरस्स सवबंधे से णं भंते । बेउवियसरीस्स किं बंधए अबंधए !, गोयमा नो बंधए अपंधए, आहारगसरीरस्स किं बंधए अबंधए, गोयमा ! मो बंधए अर्थधए, तेयासरीरस्स किं । बंधए अबंधए, गोयमा । वंधए नो अबंधए, जह बंधए कि देसबंधए सपबंधए, गोयमा! देसयंधए नो सब-|| पंधए, कम्मासरीरस्स किं बंधए अबंधए ?, जहेव तेयगस्स जाब देसबंधए नो सवयंधए । जस्स गंमत! ओरालियसरीरस्स देसबंधे से णं भंते ! वेउविपसरीरस्स किंबंधए अपंधर, गोयमा ! नो बंधए अपंधए, एवं जहेव सवर्वघेणं भणियं तहेव देसबंधेणवि भाणिय जाव कम्मगस्सणं । जस्सणं भंते ! वेवियसरी-| || रस्स सबंधए से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए ?, गोयमा ! मो बंधए अबंधए, आहारग- द ॥४१॥ सरीरस्स एवं चेच, तेयगस्स कम्मगस्स य जय ओरालिएणं समं भणिवं तहेव भाणियचं जाच देसपंधए नो कासपबंधए । जस्स णं भंते ! वेवियसरीरस्स देसर्वधे से मंते ! ओरालियसरीरस्स किं पंचए अचंधए, दीप अनुक्रम [४२७] ~829~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy