________________
आगम
(०५)
प्रत
सूत्रांक
[५९६
-५९७]
दीप
अनुक्रम
[ ७०१
-७०२]
“भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१७], वर्ग [–], अंतर्-शतक [-], उद्देशक [२], मूलं [५९६-५९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
अन्ने जीवे अन्ने जीवाया, उप्पत्तियाए उग्गहे ईहा अवाए धारणाए बट्टमाणस्स जाव जीवाया, उट्ठाणे जाव पर| कमे वट्टमाणस्स जाव जीवाया, नेरइयत्ते तिरिक्खमणुस्सदेव ते वट्टमाणस्स जावजीवाया, नाणावरणिजे जाव | अंतराइए वहमाणस्स जाव जीवाया, एवं कण्हलेस्साए जाव सुकलेस्साए सम्मदिट्ठीए ३ एवं चक्खुदंसणे ४ आभिणिबोहियमाणे ५ मतिअन्नाणे ३ आहारसन्नाए ४ एवं ओरालियसरीरे ५ एवं मणजोए ३ सागारोवओगे अणागारोवओगे वट्टमाणस्स अण्णे जीवे अन्ने जीवाया, से कहमेयं भंते ! एवं १, गोयमा ! जपणं ते अन्नउत्थिया एवमाइक्वंति जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमिएवं खलु पाणातिवाए जाव मिच्छादंसणसल्ले वट्टमाणस्स सचैव जीवे सच्चेव जीवाया जाव अणागारोवओगे वहमाणस्स सचैव जीवे सच्चैव जीवाया (सूत्र ५९६ ) । देवे णं भंते! महीए जाब महेस० पुवामेव रूबी भवित्ता पभू अरूविं विद्दित्ताणं चिट्टित्तए ?, णो तिणट्टे समहे, से केणट्टेणं भंते ! एवं बुचड़ देवे णं जाव नो पभू अरूविं विद्वित्ताणं चिह्नित्तए १, गोयमा ! अहमेयं जाणामि अमेयं पासामि अहमेयं बुज्झामि अमेयं अभिसमन्नागच्छामि, मए एवं नायं मए एयं दिई मए एवं बुद्धं मए एवं अभिसमन्नागयं जपणं तहाग| यस्स जीवस्स सरूविस्स सकम्मस्स सरागस्स सवेदणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ | अविष्यमुक्कस्स एवं पन्नायति, तंजहा-कालते वा जाव सुकिल्लत्ते वा सुभिगंधत्ते वा दुब्भिगंधत्ते वा तित्ते वा जाव महुर० कक्खडते जाव लुक्खत्ते से तेणद्वेणं गोयमा ! जाव चिह्नित्तए । सचेष णं भंते । से जीवे
Education International
For Para Lise Only
~ 1451 ~