________________
आगम
(०५)
प्रत
सूत्रांक
[१३५
-१३७]
दीप
अनुक्रम [१६१
-१६३]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
प्रज्ञक्षिः अभयदेवीया वृत्तिः १
॥१६६॥
पक्खि सपडिदिसिं समभिलोइया समाणी तेणं दिव्वध्यभावेणं इंगालन्भूया मुम्मुरभूया छारियन्भूया तत्त कवेल्लकग्भूया तत्ता समजोइभूया जाया यावि होत्था, तए णं ते बलिचंचारायहाणिवत्थच्वया बहवे असु रकुमारा देवा य देवीओ य तं बलिचंचं रायहाणिं इंगालब्भूयं जाव समजोतिन्भूयं पासंति २ भीया तत्था * तसिया उब्बिग्गा संजायभया सब्बओ समंता आधावेति परिधावति २ अन्नमन्नस्स कार्य समतुरंगेभाणा २ चिति, तए णं ते बलिचंचारायहाणिवत्थग्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरन्नो तं दिव्वं देविद्धिं दिव्वं देवजुई दिव्वं देवाणुभामं दिव्वं तेयलेस्सं असहमाणा सच्वे सपक्खि सपडिदिसिं ठिचा करयलपरिग्गाहियं दसनहं सिरसावतं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धाविति २ एवं वयासी अहो णं देवाणुप्पिएहिं दिव्वा देविही जाव अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं दिव्वा देविही जाब लद्धा पत्ता अभिसमन्नागया तं खामेमि णं देवाशुप्पिया ! खमंतु णं देवाशुप्पिया 1 [खमंतु] मरिहंतु णं देवाणुप्पिया ! णाइ भुल्लो २ एवंकरणयाए| तिकट्टु एयमहं सम्मं विणणं भुजो २ खामेति, तते गं से ईसाणे देविंदे देवराया तेहिं बलिचंचारायहाणी| वत्थवेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एयमहं सम्मं विणएणं भुखो २ खामिए समाणे तं दिव्वं देविद्धिं जाव तेयलेस्सं पडिसाहरइ, तप्पभिति च णं गोयमा !, ते बलिचंचारायहाणिवत्थब्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं आदंति जाव पज्जुवासंति, ईसाणस्स देबिंदस्स देवरन्नो
For PanalPrata Use Only
~337~
३ शतके उद्देशः १ ईशानेन्द्रकृताऽसुराणांशिक्षा
सु १३७
॥१६६॥