SearchBrowseAboutContactDonate
Page Preview
Page 1612
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२२], वर्ग [१-६], अंतर्-शतक [-], उद्देशक [१-१०], मूलं [६८८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत +MGNOSE सूत्रांक २%ABAR [६९१] मूलकन्दादिविषयभेदात् पूर्ववत् । एगट्ठिय'त्ति एकमस्थिकं फलमध्ये येषां ते तथा, ते च निम्बाबजम्बूकौशाम्बादयस्ते द्वितीये वाच्याः । 'बहुबीयगा यत्ति बहुनि बीजानि फलानि येषां ते तथा, ते चाथिकतेन्दुकबदरकपित्थादयो वृक्षविशेपास्ते तृतीये वाच्याः। 'गुच्छा पति गुच्छा-वृन्ताकीप्रभृतयस्ते चतुर्थे वाच्याः 'गुम्म'त्ति गुल्माः सिरियकनवमालिकाकोरण्टकादयस्ते पञ्चमे वाच्याः 'चल्ली यत्ति वष्यः पुंफलीकालिङ्गीतुम्बीप्रभृतयस्ताः षष्ठे वर्ग वाच्या इत्येवं पष्ठवर्गों बल्ली-15 त्यभिधीयते 'छदसवग्गा एए ति षड्दशोद्देशकप्रमाणा वर्गा 'एते' अनन्तरोक्ताः अत एव प्रत्येकं दशोद्देशकममाणत्वात् वर्गाणामिह पष्टिरुदेशका भवन्तीति ॥ इदं च शतमनन्तरशतवत्सर्वं व्याख्येयं, यस्तु विशेषः स सूत्रसिद्ध एव, इयं चेह वृद्धोक्ता गाथा-"पत्त पवाले पुप्फे फले य बीए य होइ उववाओ । रुक्खेसु सुरगणाणे पसत्थरसवन्नगंधेसु ॥१॥[सुरग-10 णानामुत्पादः प्रशस्तरसवर्णगन्धवतां वृक्षाणां पत्रे प्रवाले पुष्पे फले बीजे च भवति ॥ १॥] इति ॥ द्वाविंशतितमशतं । वृत्तितः परिसमाप्तम् ।। २२ ॥ द्वाविंशं तु शतं व्यक्तं, गम्भीरं च कथञ्चन । व्यक्तगम्भीरभावाभ्यामिह वृत्तिः करोतु किम् ॥१॥ गाथा दीप अनुक्रम [८२२-८२८] व्याख्यातं द्वाविंशं शतम् , अधावसरायातं त्रयोविशं शतमारभ्यते, अस्य चादावेवोद्देशकवर्गसङ्गाहायेयं गाथा नमो मुयदेवयाए भगवईए ॥ आलुयलोहो अषया पाढी तह मासवन्निवल्ली य । पंचेते दसवग्गा पन्नासा लि होति उद्देसा ॥१॥रायगिहे जाव एवं अह भंते ! आलुयमूलगसिंगबेरहलिहरुक्खकंडरियजारुच्छीरविरालि अत्र द्वाविंशतितमं शतकं परिसमाप्तं अत्र त्रयोविंशतितमं शतकं आरभ्यते ~ 1611~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy