________________
आगम (०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [६२३-६२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[६२३-६२५]
दीप अनुक्रम [७३३-७३५]
तृतीयोदेशकस्थान्ते निर्जरापुनलानामासितुमित्यादिभिः पदैरर्थतः परिभोगो विचारितश्चतुर्थे तु माणातिपातादीना-1 मसौ विचार्य्यत इत्येवंसम्बन्धस्थास्येदमादिसूत्रम्
तेणं कालेग २ रायगिहे जाच भगवं गोयमे एवं क्यासी-अह भंते ! पाणाश्वाए मुसाचाए जाच मिच्छा दसणसल्ले पाणाइवायवेरमणे मुसाचाए जाच मिच्छादसणसल्लरमणे पुढविक्काइए जांच वणस्सइकाइए धम्म त्थिकाए अधम्मत्विकाए आगासस्थिकाए जीवे असरीरपडिबद्धे परमाणुपोग्गले सेलेर्सि पडियनए अणगारे सबे य पायरवोंविधरा कलेक्श एए णं दुविहा जीवदया य अजीवदवा य जीवाणं भंते! परिभोगत्साए हबमा गच्छंति ?, गोयमा ! पाणाइवाए जाच एए णं दुविहा जीवववा य अजीचक्या' य अत्धेगतिया जीवाणं परिभोगत्ताए हवमागच्छति अत्यंगतिया जीवाण जाव नोहवामागच्छति, से केण?ण भंते ! एवं बुचर पाणा|वाए जाव नो हबमागच्छंति , गोयमा ! पाणाइवाए जाव मिच्छादसणसल्ले पुढविकाइए जाव वणस्सहकाइए सबे य वायरवोदिधरा कलेवरा एए णं दुविहा जीवदवा य अजीचदरा य, जीवाणं परिभोगत्ताए हबमागच्छंति, पाणाइवायचेरमणे जाव मिच्छादसणसल्लचिवेगे धम्मत्थिकाए अधम्मत्यिकाए जा चपरमाणुपोग्गले सेलेसी पतिवनए अणगारे एए णं दुविहा जीवदया य अजीवदवा य जीवाणं परिभोगत्साए नो हवमा
गच्छन्ति से तेणढणं जाच नो हबमागच्छति ।। (सूत्र ६२३)॥ कति णं भंते! कसाया पन्नत्ता ?, गोयमा! पचत्तारि कसाया प०,०-कसायपदं निरवसेस भाणियवं जाव निजरिस्संति लोभेणं ॥कति णं भंते ! जुम्मा
अथ अष्टादशमे शतके चतुर्थ-उद्देशक: आरभ्यते
~ 1491~