SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३५० ] दीप अनुक्रम [४२६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [९], मूलं [ ३५० ] मुनि दीपरत्नसागरेण संकलित | वबंधे य । तेयासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदरणं ?, गोयमा ! वीरियसजोगसद्द्वयाए जाव आजयं च पडच तेयासरीरप्पयोगनामाए कम्मस्स उदपणं तेयासरीरप्पयोगबंधे । तेयासरीरप्पयोगबंधे णं भंते । किं देशबंधे सङ्घबंधे ?, गोयमा ! देसबंधे नो सहयंधे ॥ तेयासरीरप्पयोगबंधे णं भंते ! कालओ केव| चिरं होइ ?, गोयमा ! दुविहे पण्णत्ते, संजहा-अणाइए वा अपज्जवसिए अणाइए वा सपज्जबसिए ॥ तेयासरीरप्पयोगबंधंतरे णं भंते! कालओ केवचिरं होइ ?, गोयमा । अणाइयस्स अपज्जवसियस्स नत्थि अंतरं, अणाइयस्स सपज्जबसियस्स नत्थि अंतरं । एएसि णं भंते ! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा ?, गोधमा ! सवत्थोवा जीवा तेयासरीरस्स अबंधगा देसबंधगा अणंतगुणा ४ (सूत्रं ३५० ) ॥ | 'तेथे'त्यादि, 'नो सङ्घर्षधे' त्ति तेजस शरीरस्यानादित्वान्न सर्वबन्धोऽस्ति, तस्य प्रथमतः पुद्गलोपादानरूपत्वादिति । 'अणाइए वा अपज्जवसिए' इत्यादि, तत्रायं तैजसशरीरबन्धोऽनादिरपर्यवसितोऽभव्यानां अनादिः सपर्यवसितस्तु भव्यानामिति ॥ अथ तैजसशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह - 'तेथे'त्यादि, 'अणाइयस्से' त्यादि, यस्मात्संसार स्थो | जीवस्तैजसशरीरबन्धेन द्वयरूपेणापि सदाऽविनिर्मुक्त एव भवति तस्माद्वयरूपस्याप्यस्य नास्त्यन्तरमिति ॥ अथ तैजसश| रीरदेशबन्ध का बन्धकानामल्पत्वादिनिरूपणायाह- 'एएसी' त्यादि, तत्र सर्वस्तोका स्तैजसशरीरस्यावन्धकाः सिद्धाना Education Internation आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तैजस शरीर प्रयोगबन्ध एवं तस्य भेदा: For Parts Only ~824~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy