SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५०] दीप व्याख्या- मेव तदबन्धकत्वात् , देशबन्धकास्त्वनन्तगुणास्तद्देशबन्धकानां सकलसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति ॥ अथ शतके प्रज्ञप्तिः कार्मणशरीरप्रयोगबन्धमधिकृत्याह उद्देशः९ कामणवअभयदेवी-III कम्मासरीरप्पयोगबंधे गं भंते ! कतिविहे पण्णते?, गोयमा ! अट्ठविहे पण्णत्ते, संजहा-नाणावरणिज- या वृत्तिः१ पास३५१ ॥कम्मासरीरप्पयोगबंधे जाव अंतराइयकम्मासरीरप्पयोगबंधे। णाणावरणिज्जकम्मासरीरप्पयोगबंधे णं भंते ! ॥४१०॥ कस्स कम्मस्स उदएणं १, गोयमा! नाणपडिणीययाए णाणणिण्हवणयाए णाणंतराएणं णाणप्पदोसेणं । णाणचासादणाए णाणविसंवादणाजोगेणं णाणावरणिनकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं | णाणावरणिज्जकम्मासरीरप्पयोगबंधे। दरिसणावरणिजकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं, गोयमा ! दसणपडिणीययाए एवं जहा णाणावरणिज्जं नवरं दसणनाम घेत्तवं जाव दसणविसंवाद-17 णाजोगेणं दरिसणावरणिज्जफम्मासरीरप्पयोगमामाए कम्मरस उदएणं जावप्पओगधंधे । सायावेयणिज-18|| कम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, गोयमा ! पाणाणुकंपयाए भूपाणुकंपयाए एवं जहा। सत्तमसए दसमोऽसए जाव अपरियावणयाए सायावेयणिज्नकम्मासरीरप्पयोगनामाए कम्मस्स उवएणं ४१०॥ सायावेयणिज्नकम्मा जाव बंधे । अस्सायावेयणिजपुच्छा,गोयमा! परदुक्खणयाए परसोयणयाए जहा सत्त-18 ट्रा मसए दसमोद्देसए जाव परियावणयाए अस्सायावेयणिज्नकम्मा जाय पयोगबंधे। मोहणिज्नकम्मासरीरप्पयोग पुच्छा, गोयमा ! तिबकोहयाए तिबमाणयाए तिषमायाए तिव्वलोभाए तिबदसणमोहणिज्जयाए तिवचरिसमो अनुक्रम [४२६] कार्मण शरीर- प्रयोगबन्ध एवं तस्य भेदा: ~825~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy