SearchBrowseAboutContactDonate
Page Preview
Page 1052
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: % अभयदेवीया वृत्तिाशा % प्रत सूत्रांक [४२०]] दीप अनुक्रम [५१०] व्याख्या क्षेत्रलोका, आह प-"आगासस्स पएसा उडेच अहे य तिरियलोए य । जाणाहि खेत्तलोय अणतजिणदेसिय ११ शतक प्रज्ञप्तिः [सम्म ॥१॥" [ आकाशस्य प्रदेशा ऊ चाधश्च तिर्यग्लोके च । जानीहि क्षेत्रलोकमनन्तजिनदेशितं सम्यक् ॥१॥] १० उद्देश * द्रव्यक्षेत्रा 'काललोए'त्ति काल:-समयादिः तद्रूपो लोकः काललोकः, आह च-"समयावली मुहुत्ता दिवसअहोरचपक्खमासा य दिलोका संवच्छरजुगपलिया सागरउस्सपिपरियट्टा ॥१॥"समय आवलिका मुहुर्तः दिवसः अहोरात्रं पक्षो मासश्च संव- सू४२० ॥५२॥ त्सरो युगं पल्यः सागरः उत्सर्पिणी परावतः ॥१॥] "भावलोए'त्ति भावलोको द्वेषा-आगमतो नोभागमतश्च, 5 तत्रागमतो लोकशब्दार्थज्ञस्तत्र चोपयुक्तः भावरूपो लोको भावलोक इति नो आगमतस्तु भावा-श्रीदयिकादयस्त-18 पो लोको भावलोकः, आह च-"ओदइए उपसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए य छविहो || भावलोगो उ॥१॥"[औदयिक औपशमिकः क्षायिकश्च तथा क्षायोपशमिकश्च । पारिणामिकश्च सन्निपातश्च पड्वियो । II भावलोकस्तु ॥१॥] इति, इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञान* स्वरूपभावविशेषेण च मित्रत्वादौदयिकादिभावलोकस्येति । 'अहेलोयखेत्तलोऐत्ति अधोलोकरूपः क्षेत्रलोकोऽधो& लोकक्षेत्रलोकः, इह किलाष्टप्रदेशो रुचकस्तस्य चाधस्तनमतरस्याधो नव योजनशतानि यावत्तिर्यग्लोकस्ततः परेणाध:- ५२३॥ स्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, तिरियलोयखेत्तलोएत्ति रुचकापेक्षयाऽध उपरिच नव २ योजनशतमान४ स्तिर्यगूरूपत्वात्तिर्यग्लोकस्तद्रूपः क्षेत्रलोकस्तिर्यग्लोकक्षेत्रलोकः, 'उडलोयखेत्तलोए'त्ति तिर्यग्लोकस्योपरि देशोनसप्त %%AS-ENCES लोक-स्वरूपं एवं तस्य भेद-प्रभेदा: ~ 1051~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy