SearchBrowseAboutContactDonate
Page Preview
Page 1542
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५५] दीप अनुक्रम [७६६] हिंतो वा चरमा नेरइया अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए चेव , हंता गोयमा! चरमेहिंतो नेरइएहितो परमा जाप महावेयणतराए चेव परमेहिंतो वा नेरइएहितो: चरमा नेरच्या जाच अप्पवेयणतरा चेव, से केण?णं भंते ! एवं बुचह जाव अप्पवेयणतरा चेव, गोयमा।| ठितिं पडुच्च, से तेणद्वेणं गोयमा! एवं बुच्चइ जाव अप्पवेदणतरा चेव । अत्थि णं भंते ! चरमावि असुरकुमारा परमावि असुरकुमारा?, एवं चेव, नवरं विवरीयं भाणियवं, परमा अप्पकम्मा चरमा महाकम्मा, सेसं तं चेव जाव थणियकुमारा ताव एवमेव, पुढविकाइया जावमणुस्सा एवं जहा नेरहया, वाणमंतरजोइसिय वेमाणिया जहा असुरकुमारा॥(सूत्रं ६५५) 'अस्थि णमित्यादि, 'चरमावि'ति अल्पस्थितयोऽपि 'परमाविति महास्थितयोऽपि, 'ठिई पहुंचे ति येषां नारकाणां महती स्थितिस्ते इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति, येषां स्वल्पा स्थितिस्ते इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भावः । असुरसूत्रे 'नवरं विवरीयंति पूर्वोक्तापेक्षया विपरीतं वाच्यं, तच्चैवं-से नूणं भंते! चरमेहितो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा चेवेत्यादि, अल्पकर्मत्वं च तेषामसाताद्यशुभकर्मापेक्ष || अल्पक्रियत्वं च तथाविधकायिक्यादिकष्टक्रियाऽपेक्ष अल्पाश्रवत्वं तु तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षं अल्पवेदनत्वं पल च पीडाभावापेक्षमवसेयमिति । 'पुढविक्काइए'त्यादि, औदारिकशरीरा अल्पस्थितिकेभ्यो महास्थितयो महाकादयो भवन्ति, महास्थितिकत्वादेव । वैमानिका असवेदना इत्युक्तम् , अथ वेदनास्वरूपमाह अत्र एकोनविंशतितमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके पंचम-उद्देशकः आरभ्यते ~ 1541~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy