SearchBrowseAboutContactDonate
Page Preview
Page 1543
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: १९ शतके प्रत सूत्रांक [६५६] ---- -- दीप अनुक्रम [७६७] व्याख्या काविहा णं भंते ! वेदणा प०१, गोयमा! दुविहा वेदणा प०, तं० निदाय अनिदा या नेरइया भंते ! किं | प्रज्ञप्तिः निदायं वेदणं वेयंति अनिवार्य जहा पन्नवणाए जाव वेमाणियत्ति। सेवं भंते! सेवं भंतेसिसनं ६५६)॥१९-4|| उद्देशः ५ अभयदेवीया वृत्तिः 'क'त्यादि, 'निदा य'त्ति नियतं दान-शुद्धिजीवस्य 'दैप शोधने' इतिवचनान्निदा-ज्ञानमाभोग इत्यर्थः तद्युक्ता वेद-1| चरमपरम द नाऽपि निदा-आभोगवतीत्यर्थः चशब्दः समुच्चये 'अणिदा यत्ति अनाभोगवती 'किं निदाय'ति ककारस्य स्वार्थिक-15 पाकि-18 नारकादी११७६९॥ प्रत्ययत्वान्निदामित्यर्थः 'जहा पन्नवणाए'त्ति तत्र चेदमेव-'गोयमा ! निदायपि वेवणं वेयंति अणिदायपि वेयर्ण वेयं- नामहावेद ती'त्यादि । एकोनविंशतितमशते पञ्चमः ॥ १९-५॥ नादि वेद ना सू६५५ पश्चमोद्देशके वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्- | द्वीपसमुद्रा कहि णं भंते ! दीवसमुद्दा ? केवइया णं भंते ! दीवसमुद्दा ? किंसंठिया णं भंते ! दीवसमुद्दा ? एवं जहा है सू६५७ जीवाभिगमे दीवसमुददेसो सो चेव इहवि जोइसियमंडिउद्देसगवज्जो भाणियषो जाव परिणामो जीवउव-|| वाओ जाच अर्णतखुसो सेवं भंतेत्ति ॥ (सूर्व ६५७)।। १९-६॥ | 'कहि णमित्यादि, 'एवं जहे'त्यादि, 'जहा इति यथेत्यर्थः, स चैवं-'किमागारभावपडोयारा णं भंते ! दीवसमुद्दा | |प०१, गोयमा ! जंबुद्दीवाइया दीवा लवणाइया समुद्दा इत्यादि, स च किं समस्तोऽपि वाच्यः, नैवमित्यत आह-'जोइसमंडिओदेसगवज्जो'त्ति ज्योतिषेन-ज्योतिष्कपरिमाणेन मण्डितो य उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वजैः तं अत्र एकोनविंशतितमे शतके पंचम-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके षष्ठं-उद्देशक: आरभ्यते ~1542~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy