SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः सूत्रांक [४९] ॥ ५॥ दीप अनुक्रम बेइंदियतेइंदियचरिंदियाणं जेहिं ठाणेहिं नेरतियाणं असीइभंगा तेहिं ठाणेहिं असीई चेव, नवरं | १ शतके अन्भहिया सम्मत्ते आभिणियोहियनाणे सुयनाणे य, एएहिं असीहभंगा, जेहिं ठाणोहि नेरतियाणं सत्ता- उद्देशः ५ वीसं भंगा तेसु ठाणेसु सब्वेसु अभंगयं ॥ पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियब्वा, नवरं दींद्रियाजेहिं सत्तावीस भगा तेहिं अभंगयं कायव्वं जत्थ असीति तत्थ असीर्ति चेव ॥ मणुस्साणवि जेहिं ठाणेहिं| दिवैमानिनेरझ्याणं असीतिभंगा तेहिं ठाणेहि मणस्साणवि असीतिभंगा भाणियब्वा, जेसु ठाणेसु सत्तावीसा तेसुद | कान्तानां सू४९ अभंगयं, नवरं मणुस्साणं अम्भहियं जहनिया ठिई आहारए य असीति भंगा ॥ वाणर्मतरजोइसवेमाणिया जहा भवणवासी, नवरंणाणसं जाणियच्च जं जस्स, जाव अणुसरा, सेवं भंते ! सेवं भंते ! ति॥ (सू०४९)। पंचमो उद्देसो सम्मत्तो॥५॥ | 'बेइंदिए'त्यादावेवमक्षरघटना-जेहिं ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं बेइंदियतेइंदियचरिंसादियाणं असीई चेव'त्ति, तत्रेकादिसङ्ख्यातान्तसमयाधिकायां जघन्य स्थिती १ तथा जघन्यायामवगाहनाया च २ | तत्रैव च सङ्ख्ययान्तप्रदेशवृद्धायां ३ मिश्ररष्टी च नारकाणामशीतिर्भङ्गका उक्ता, विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्र-18 Vill७५॥ दृष्टिवर्जेष्वशीतिरेव, अल्पत्वाचेषाम् एकैकस्यापि क्रोधाद्युपयुक्तस्य सम्भवात, मिश्रदृष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषु च |न संभवतीति न विकलेन्द्रियाणां तत्राशीतिभङ्गकसम्भव इति, वृद्ध स्त्विह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति । इहैव विशेषाभिधानायाह-नवरमित्यादि, अयमर्थः-दृष्टिद्वारे ज्ञानद्वारे च नार-1 [६८] N Alond eparama ~156~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy