SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (०५) ཝཱ ཏྠཱ + བྷཝེཡྻ अनुक्रम [१४-१५] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [११], + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ २३ ॥ Education! निजिन्ना, गाहा— परिणय चिया उचचिय उदीरिया वेश्या य निजिन्ना। एक्केकंमि पदमि (मी) चउब्विहा पोग्गला 4 १ शतके होंति ॥ १ ॥ ( सू० ११) उद्देशक 'पुव्वाहारिय'ति ये पूर्वमाहता:- पूर्वकाल एकीकृताः संगृहीता इतियावत् अभ्यवहृता वा 'पोग्गले'ति स्कन्धाः 'परिणय'त्ति ते 'परिणताः पूर्वकाले शरीरेण सह संवृक्ताः परिणतिं गता इत्यर्थः, इति प्रथमः प्रश्नः १, इह च सर्वत्र प्रश्नत्वं काकुपाठादवगम्यते । तथा 'आहारिय'त्ति पूर्वकाले 'आहृताः' संगृहीता - अभ्यवहृता वा, 'आरिमाण'ति, ये च वर्त्तमानकाले 'आहियमाणाः सगृह्यमाणा अभ्यवह्रियमाणा वा पुद्गलाः 'परिणय'त्ति ते परिणता इति द्वितीयः २ तथा 'अणाहारिय'त्ति येऽतीतकालेऽनाहृताः 'आहारिज्जिस्समाणे ति ये चानागते काले आहरिष्यमाणाः पुद्गलास्ते परिणता इति तृतीयः ३ तथा 'अणाहारिया अणाहारिजिस्समाणा' इत्यादि अतीतानागताहरणक्रियानिषेधाच्चतुर्थः ४ । इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाऽप्येते त्रिषष्टिः संभवन्ति यतः पूर्वाहृता आहियमाणा आहरिष्यमाणा अनाहूता अनाहियमाणा अनाहरिष्यमाणाश्चेति षट् पदानीह सूचितानि तेषु चैकैकपदाश्रयणेन षड्, द्विकयोगे पञ्चदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पञ्चदश, पञ्चकयोगे पटू, षड्योगे एक इति ॥ अत्रोतरमाह-- 'गोयमे' त्यादि व्यक्तं, नवरं ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणामभावात् १ । वे पुनराहता आहियमाणाश्च ते परिणताः, आहृतानां परिणामभावादेव, परिणमन्ति च आहियमाणानां परिणामभावस्य | वर्त्तमानत्वादिति २ । वृत्तिकृता तु द्वितीयप्रश्नोत्तरविकल्प एवंविधो दृष्टः-यदुत आहता आहरिष्यमाणाः पुद्गलाः परि For Pernal Use On ५% ८ %*-6* ~ 52~ १ नारकाणा माहारप रिणतचि तादि सू ११ ॥ २३ ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy