________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
-
[८०]
-
-
क्यत्वात् , एवमन्यत्रापि वाच्यमिति ॥ 'एगयओ न साहणंति'त्ति एकत एकत्वेनैकस्कन्धतयेत्यर्थः 'न संहन्येते' न संहती-मिलितौ स्याता, 'नधि सिणेहकाए'त्ति स्नेहपर्यवराशि स्ति, सूक्ष्मत्वात् , व्यादियोगे तु स्थूलत्वात्सोऽस्ति । 'दुक्खत्ताए कज्जति'त्ति पश्च पुद्गलाः संहत्य दुःखतया-कर्मतया क्रियन्ते, भवन्तीत्यर्थः, 'दुक्खेऽपि य णति कर्मापि |च 'से'त्ति तत् शाश्वतमनादित्वात् 'सय'त्ति सर्वदा 'समिय'ति सम्यक् सपरिमाणं वा 'चीयते' चयं याति 'अपची| यते' अपचयं याति । तथा 'पुवंति भाषणात्माक् 'भास'त्ति वाग्द्रव्यसंहतिः 'भास'त्ति सत्यादिभाषा स्यात्, तत्कारणत्वात् , विभङ्गज्ञानित्वेन वा तेषां मतमात्रमेतत् निरुपपत्तिकमुन्मत्तकवचनवदतो नेहोपपत्तिरत्यर्थ गवेषणीया, एवं सर्वत्रापीति, तथा 'भासिज्जमाणी भासा अभास'त्ति निसृज्यमानवारद्रव्याणि अभाषा, वर्तमानसमयस्यातिसूक्ष्मत्वेन व्यवहारानङ्गत्वादिति, 'भासासमयविइकंतं च णति इह तप्रत्ययस्य भावार्थत्वाद् विभक्तिविपरिणामाच भाषासमयन्यतिक्रमे च 'भासिय'त्ति निसृष्टा सती भाषा भवति, प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति, 'अभास
ओ गं भासति अभाषमाणस्य भाषा, भाषणात्पूर्व पश्चाच्च तदभ्युपगमात् , 'नो खलु भासओ'त्ति भाष्यमाणाया& स्तस्या अनभ्युपगमादिति ॥ तथा-पुव्वं किरिए'त्यादि, क्रिया कायिका सा यावन्न क्रियते तावत् 'दुक्ख'त्ति दुःख-8
हेतुः, 'कजमाण'त्ति क्रियमाणा क्रिया 'न दुक्खा' न दुक्खहेतुः, क्रियासमयव्यतिकान्ते च क्रियायाः क्रियमाणताव्यतिक्रमे च कृता सती क्रिया दुःखेति, इदमपि तन्मतमात्रमेव निरुपपत्तिकम्, अथवा पूर्व क्रिया दुःखा, अनभ्यासात् , क्रियमाणा क्रिया न दुःखा, अभ्यासात् , कृता क्रिया दुःखा, अनुतापश्नमादेः, 'करणओ दुक्ख'त्ति करणमानित्य करण
-
दीप अनुक्रम [१०२]
~213~