SearchBrowseAboutContactDonate
Page Preview
Page 1778
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७४४ -७४५] दीप अनुक्रम [८९१ -८९२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [ ७४४-७४५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः काया असनुपेयं भागं चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तं, परस्थानान्तरं तु निश्चल | सन् ततः स्वस्थानाश्चलितो जघन्यतो द्विप्रदेशादौ स्कन्धे एकं समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतरस्थसङ्ख्येयं कालं तेन सह स्थित्वा पृथग भूत्वा पुनस्तिष्ठति । 'दुपएसियस्से'त्यादि, 'उफोसेणं अनंतं कालं ति, कथम् ?, | द्विप्रदेशिकः संश्चलितस्ततोऽनन्तैः पुनलैः सह कालभेदेन सम्बन्धं कुर्वननन्तेन कालेन पुनस्तेनैव परमाणुना सह सम्बन्धं | प्रतिपद्य पुनश्चलतीत्येवमिति || संजादीनामेवाल्पबहुत्वमाह - 'एएसि ण' मित्यादि, 'निरेघा असंखेज्जगुण' त्ति स्थितिक्रियाया औत्सर्गिकत्वाद्वहुत्वमिति, अनन्तप्रदेशिकेषु सैजा अनन्तगुणाः वस्तुस्वभावात् । एतदेव द्रव्यार्थप्रदेशार्थोभयाधैर्निरूपयन्नाह - 'एएसि णमित्यादि, तत्र द्रव्यार्थतायां सैजत्य निरेजत्वाभ्यामष्टी पदानि एवं प्रदेशार्थतायामपि, उभ|यार्थतायां तु चतुर्दश सैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थ प्रदेशार्थपदयोर्द्र व्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात् अथ 'परसट्टयाए एवं चेव' इत्यत्रातिदेशे यो विशेषीऽसावुच्यते- 'नवरं परमाणु' इत्यादि, परमाणुपदे प्रदेशार्थतायाः स्थानेऽप्रदेशार्थतयेति वाच्यं, अप्रदेशार्थत्वात्परमाणूनां तथा द्रव्यार्थतासूत्रे सातप्रदेशिका निरेजा निरेजपरमाणुभ्यः | सातगुणा उक्ताः प्रदेशार्थतासूत्रे तु ते तेभ्योऽसत्यगुणा वाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेज सात| प्रदेशिकाः सङ्ख्यातगुणा भवन्ति तेषु च मध्ये बहूनामुत्कृष्टसङ्ख्यातकप्रमाणप्रदेशत्वान्निरे जपरमाणुभ्यस्ते प्रदेशतोऽसोयगुणा भवन्ति उत्कृष्टसवात कस्योपर्ये कम देशप्रक्षेपेऽप्यसङ्ख्यातकस्य भावादिति । अथ परमाण्वादीनेव सैजत्वादिना निरूपयन्नाह - 'परमाणु' इत्यादि, इह सर्वेषामत्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वेजत्वनिरेजश्वविशेषणात् Educatin internation For Parks Use Only ~ 1777 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy