SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६७-२६९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६७-२६९] Pil मेराए बीइफमावदत्ता आहारमाहारेइ एस णं गोयमा ! मग्गातिकते पाणभोयणे, जे णं निग्गंधो वा निग्गंधी वा फासुएसणिनं जाव साइमं पडिगाहित्ता परं बत्तीसाए कुक्कुडिअंडगपमाणमेत्ताणं कवलाणं आहारमा हारेइ एस णं गोयमा ! पमाणाइते पाणभोयणे, अट्टकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे दुवालसकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अवबोमोयरिया सोलसककुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे दुभागप्पत्ते चउधीसं कुक्कुडिअंडगप्पमाणे जाव आहारमाहारेमाणे ओमोदरिए बत्तीस कुकुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते, एत्तो एक्कणवि गासेणं ऊण आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोई इति वत्त, सिपा, एसणं गोयमा ! खेत्तातिकतस्स कालातिक४ा तस्स मग्गातिकतरस पमाणातिकंतस्स पाणभोयणस्स अट्टे पन्नत्ते ॥ (सूत्रं २६९)॥ All तत्र च 'वोच्छिन्नेत्ति अनुदिताः, 'सइंगालस्स'त्ति चारित्रेन्धनमङ्गारमिव यः करोति भोजनविषयरागाग्निः सोऽङ्गार एवोच्यते तेन सह यद्वर्तते पानकादि तत् साङ्गारं तस्य 'सधूमस्सत्ति चारित्रेन्धनधूमहेतुत्वात् धूमो-द्वेषस्तेन सह यत्पानकादि तत् सधूमं तस्य 'संजोयणादोसदुहस्स'त्ति संयोजना-द्रव्यस्य गुणविशेषार्थ द्रव्यान्तरेण योजनं सैव दोषस्तेन दुष्टं यत्तत्तथा तस्य 'जे णति विभक्तिपरिणामाद्यमाहारमाहारयतीति सम्बन्धः 'मुच्छिए'त्ति मोहवान् दोषानभिज्ञत्वात् 'गिद्धेत्ति तद्विशेषाकाङ्क्षावान् 'गहिए'त्ति तद्गतस्नेहतन्तुभिः संदर्भितः 'अज्झोववन्नेत्ति तदेकाग्रतां गतः "आहारमाहारेइ'त्ति भोजनं करोति एस णं'ति एषः' आहारः सागारं पानभोजनं, महया अप्पत्तियं ति महदप्रीतिकम् दीप अनुक्रम [३३५-३३७] CONGR55440 ~588~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy