SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१२० ] दीप अनुक्रम [१४४] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१०], मूलं [१२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१४९॥ अचक्रखुदंसणप० ओहिदंसणप केवलदंसणप० उवओगं गच्छइ, उवओगलक्खणे णं जीवे, से लेणट्टेणं एवं बुधइ-गोयमा ! जीवेणं सउद्वाणे जाय वक्तव्वं सिया || ( सू० १२० ) । 'जीवे ण'मित्यादि, इह च 'सहाणे' इत्यादीनि विशेषणानि मुक्तजीवभ्युदासार्थानि 'आयभावेणं'ति आत्मभावेन-उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण 'जीवभाव'ति जीवत्वं चैतन्यम् 'उपदर्शयति' प्रकाशयतीति वक्तव्यं स्यादू ?, विशिष्टस्योत्थानादेर्विशिष्टचेतनापूर्वकत्वादिति । 'अणंताणं आभिणिवोहिए'त्यादि, 'पर्यवाः " 'प्रज्ञाकृता अविभागाः परिच्छेदाः, ते चानन्ता आभिनिबोधिक ज्ञानस्यातोऽनन्तानामाभिनिबोधिक ज्ञान पर्यबाणां सम्बन्धिनम्, अनन्ताभिनिवोधिकज्ञानपर्यवात्मकमित्यर्थः, 'उपयोगं' चेतनाविशेषं गच्छतीति योगः, उत्थानादावात्मभावे वर्तमान इति । हृदयम्, अथ यद्युत्थानाद्यात्मभावे वर्तमानो जीव आभिनिबोधिकज्ञानायुपयोगं गच्छति तत्किमेतावतैव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशङ्कयाह- 'उवओगे' त्यादि, अत उपयोगलक्षणं जीवभावमुत्थानाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति ॥ अनन्तरं जीवचिन्तासूत्रमुक्तम्, अथ तदाधारत्वेनाकाशचिन्तासूत्राणि कतिवि णं भंते ! आगासे पण्णत्ते ?, गोयमा ! दुविहे आगासे प०, तंजहा -लोयागासे व अलोयागासे य ॥ लोयागासे णं भंते । किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएसा १, गोयमा ! १ अत्र हि लोकाकाशशब्देन समग्रो लोकस्तत्प्रदेशो वा विवक्ष्यते तथा चैकस्मिन् प्रदेशे जीवपुद्गलानां बहूनां प्रदेशानां भावात् जीवास्तिकाय पुद्गलास्तिकाय देशसंभवो बादरपरिणामे विकाशे च प्रदेशसंभवः धर्माधर्मयोस्तु नैवमिति निषिद्धौ तद्देशौ समझे तु समग्रा एव ते इति यदा तु लोकाकाशस्यापि देशो विवक्ष्यते तदाऽनयोः स्वातामेव देशौ, तत्ससमानत्वात्तयोः, Eucation International For Parts Only ~303~ शतके उद्देशः १० मत्यादिपयेवात्मकतोपयोगः सू १२० ॥ १४९ ॥ www.anibrary.org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy