SearchBrowseAboutContactDonate
Page Preview
Page 1526
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४७] अनेन च यत्सूचितं तस्यार्थलेशो दर्श्यते-यथा देवानांप्रियाणामन्तिके यहवो राजेश्वरतलबरादयस्त्यक्त्वा हिरण्यसुवर्णादि मुण्डा भूत्वाऽगारादनगारितां प्रव्रजन्ति न खलु तथा शक्नोमि प्रबजितुमितीच्छाम्यहमणुव्रतादिक गृहिधर्म भगवदन्तिके प्रतिपत्तुं, ततो भगवानाह-यथामुखं देवानांप्रिय ! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति ॥ अष्टादशशते दशमः ॥१८-१०॥ ॥ अष्टादशं शतं च वृत्तितः परिसमाप्तमिति ॥ १८ ॥ AsarastrastrastrastrasaHORaptraRahasranatvasnasarastraSCARStsap अष्टादशशतवृत्तिर्विहिता वृत्तानि वीक्ष्य वृत्तिकृताम् । प्राकृतनरो ह्यदृष्टं न कर्म कर्तुं प्रभुर्भवति ॥ १ ॥ gereser sense reservastasseaserseasesASLASEnsense ORSLAS व्याख्यातमष्टादशशतम्, अथावसरायातमेकोनविंशतितमं व्याख्यायते, तत्र चादावेवोद्देशकसहाय गाथालेस्सा य १ गम्भ २ पुढवी ३ महासवा ४ चरम ५ दीव ६ भवणा ७ य । निवत्ति८ करण ९वणचर-1 सुरा १० य एगूणवीसइमे ॥१॥ रापगिहे जाच एवं चयासी-कति णं भंते ! लेस्साओ पन्नत्ताओ, गोयमा ! छल्लेसाओ पन्नत्ताओ, तंजहा-एवं जहा पन्नवणाए चउत्थो लेसुद्देसओ भाणियबो निरवसेसो। सेवं भंते २॥ (सूत्रं ६४८)॥१९-१॥ 'लेस्से'त्यादि, तत्र 'लेस्सा यत्ति लेश्याः प्रथमोद्देशके वाच्या इत्यसौ लेश्योद्देशक एवोच्यते, एवमन्यत्रापि १ चशब्दः समुच्चये, 'गम्भ'त्ति गर्भाभिधायको द्वितीयः २ 'पुढवित्ति पृथिवीकायिकादिवक्तव्यतार्थस्तृतीयः ३ 'महासव'त्ति टू नारका महाश्रवा महाक्रिया इत्याद्यर्धपरश्चतुर्थः४, 'चरम'त्ति चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः परमा-महास्थि दीप अनुक्रम [७५७] SARERatinintenmatra अत्र अष्टादशमे शतके दशम-उद्देशकः परिसमाप्त: अथ एकोनविंशतितमं शतके प्रथम-उद्देशक: आरभ्यते ~1525~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy