SearchBrowseAboutContactDonate
Page Preview
Page 1004
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [४०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: अभयदेवी- शायगिहें' इत्यादि, आ प्रत सूत्रांक [४०१] व्याख्या- एजा!, हंता वीइवएज्जा, सा भंते ! किं विमोहित्ता पभू तहेव जाव पुश्विं वा वीइवइत्ता पच्छा विमोहेला । प्रज्ञप्तिः एए चत्तारि दंडगा ।। (सू०४०१) उद्देश ३ देवदेवीनां या वृत्तिा | 'रायगिहे इत्यादि, 'आइबीए गंति आत्मा स्वकीयशस्या, अथवाऽऽत्मन एव ऋद्धिर्यस्थासावात्मर्बिकः 'देवे मध्यगमत्ति सामान्यः 'देवाबासंतराईति देवावासविशेषान् 'वीइकते'ति 'व्यतिक्रान्तः' लवितवान् , क्वचिद् व्यतिब्रजतीति नादि ॥४९॥ पाठः, 'तेण पति ततः परं परिडीए'त्ति परवा परद्धिको वा 'विमोहित्ता पभुत्ति 'विमोद्य' महिकावन्धकारकरणेन सू४०१ मोहमुत्पाद्य अपश्यन्तमेव तं व्यतिकामेदिति भावः । 'एवं असुरकुमारेणवि तिन्नि आलावग'त्ति अल्पर्धिकमहड़िकयोरेका समर्द्धिकयोरन्यः महर्द्धिकाल्पार्द्धकयोरपर इत्येवं त्रयः, ओहिएणं देवेणं'ति सामान्येन देवेन १, एवमालाप कत्रयोपेतो देवदेवीदण्डको वैमानिकान्तोऽन्यः२,एवमेव च देवीदेवदण्डको वैमानिकान्त एवापरः ३, एवमेव च देव्योर्दण्डॐ कोऽन्यः४ इत्येवं चत्वार एते दण्डकाः॥ अनन्तरं देवक्रियोक्ता,सा चातिविस्मयकारिणीति विस्मयकर वस्त्वन्तरं प्रश्नयन्नाह आसस्स गं भंते ! धावमाणस्स किं खुखुत्ति करेति?, गोयमा ! आसस्स णं धावमाणस्स हिदयस्स जय जगयस्स य अंतरा एत्थ णं कब्बडए नामं वाए संमुच्छह जेणं आसस्स धावमाणस्स खुखुत्ति करेइ । (सू०४०२) अह भंते ! आसइस्सामो सइस्सामो चिहिस्सामो निसिहस्सामो तुपहिस्सामो आमंतणि आणवणी जायणि तह पुच्छणी य पण्णवणी । पचक्खाणी भासा भासा इच्छाणुलोमा य ॥१॥ अणभिग्ग ॥४९९॥ सहिया भासा भासा य अभिग्गहंमि बोद्धवा । संसयकरणी भासा वोयडमबोयडा चेव ॥ २॥ पनवणी णं दीप अनुक्रम [४८२] . . ~ 1003~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy