SearchBrowseAboutContactDonate
Page Preview
Page 1363
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५५१ -५५६] दीप अनुक्रम [६४९ -६५४] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६७९ ॥ गोशालक चरित्रं “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [−], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः णं से गोसाले मंखलिपुत्ते समणेहिं निग्गंधेहिं धम्मियाए पडिचोयणाए पडिचोतिजमाणे जाच निष्पट्टपसिण वागरणे कीरमाणे आसुरुते जाव मिसिमिसेमाणे नो संचाएति समणाणं निग्गंथाणं सरीरगस्स किंचि आवाह वा बाबाहं वा उष्पा एत्तए छविच्छेदं वा करेत्तए, तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं समणेहिं निग्गंथेहिं धम्मियाए पंडिचोयणाए पडिचोएजमाणं धम्मियाए पडिसारणाए पडिसारिमाणं धम्मिएर्ण | पडोयारेण य पडोयारेजमाणं अट्ठेहि य हेऊहि य जाव कीरमाणं आसुरुतं जाब मिसिमिसेमाणं समणाणं निग्गंथाणं सरीरगस्स किंचि आवाहं वा बाबाहं वा छविच्छेदं वा अकरेमाणं पासंति पा० २ गोसालस्स | मंखलिपुत्तस्स अंतियाओ आयाए अवकमंति आयाए अवकमित्ता २ जेणेव समणे भगवं महावीरे तेणेव उबागच्छति ते० समणं भगवं महावीरं तिक्खुत्तो आ० २ बंदंति नम० २ समणं भगवं महावीरं वसंपजित्ताणं विहरंति, अत्थेगइया आजीविया थेरा गोसालं चेव मंखलिपुत्तं उचसंपत्रित्ताणं विहरति । तए णं से गोसाले मंखलिपुते जस्सद्वाए हघमागए तमहं असाहेमाणे रुंदाई पलोएमाणे दीहुण्हाई नीसासमाणे दाढियाए लोमाए लुंचमाणे अब कंट्र्यमाणे पुयलिं पकोडेमाणे हत्थे विणिडुणमाणे दोहिवि पाएहिं भूमि कोट्टेमाणे हाहा अहो ! हओऽहमस्सीतिक समणस्स भ० महा० अंतियाओ कोट्टयाओ चेहयाओ पडिनिक्खमति प० २ जेणेव सावस्थी नगरी जेणेच हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ ते० २ हालाहलाए कुंभकारीए कुंभकारावर्णसि अंबकूणगहत्थगए मज्जपाणगं पियमाणे अभिक्खणं For Penal Use On ~ 1362~ १५ गोशालकशते तेजोलेश्यामोचनं सू५५३ ॥६७९॥ www.lansaray or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy