SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३१], मूलं [३६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६५] नाणं जप्पाडेजा केवलनाणं उप्पाडेजा ?, गोयमा ! असोचाणं केवलिस्स वा जाव उवासियाए वा अत्थेहै गतिए केवलिपातं धम्म लभेजा सवणयाए अत्यगतिए केवलिपनत्तं धर्म नो लभेजा सवणयाए अत्थे गतिए केवलंबोहिं बुजोजा अत्यगतिए केवलं बोहिं णो बुज्झज्जा अस्थेगतिए केवलं मुंडे भवित्ता आगाराओ अणगारियं पथएज्जा अत्धेगतिए जाव नो पक्षएजा अत्धेगतिए केवलं भरवासं आवसेज्जा अत्थे गतिए केवलं बंभचेरवासं नो आवसेना अत्थेगतिए केवलेणं संजमेणं संजमेजा अत्गतिए केवलेणं संजकामेणं नो संजमेजा एवं संवरेणवि, अत्धेगतिए केवलं आभिणियोहियनाणं खुप्पाडेजा अत्धेगतिए जाव नो ४ उप्पाडेजा, एवं जाव मणपज्जवनाणं अस्थेगतिए केवलनाणं उप्पाडेजा अत्धेगतिए केवलनाणं नो उप्पाडेजा। से केण?णं भंते ! एवं बुचद असोचाणं तं चेव जाव अत्गतिए केवलनाणं नो उप्पाडेजा ?, गोयमा । जस्स कणं नाणावरणिज्जाणं कम्माणं खओबसमे नो कडे भवह १ जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ २ जस्स गं धम्मतराइयाण कम्माणं वओवसमे नो कहे भवद ३ एवं चरित्तावरणिजाणं ४8 जयणावरणिज्जाणं ५ अज्झवसाणावरणिजाणं ६ आभिणियोहियनाणावरणिज्जाणं ७ जाव मणपज्जवनाणा वरणिजाणं कम्माणं खभोषसमे नो कडे भवइ १० जस्स णं केवलनाणावरणिजाणं जाव खए नो कडे भवह ४११ से णं असोचाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए केवलं बोहिं नो बुझेवा & जाव केवलनाणं नो उत्पाडेजा, जस्स णं भाणावरणिजाणं कम्माणं खओवसमे भवति जस्स णं दरिसणा दीप BASIBASESS अनुक्रम [४४५] ॐNCE ~868~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy