________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[७३४]
तृतीयोदेशके संस्थानादीनां परिमाणमुक्तं, चतुर्थे तु परिमाणस्यैव भेदा उच्यन्ते, इत्येवंसम्बन्धस्यास्पदमादिसूत्रम्कति णं भंते ! जुम्मा पन्नत्ता, गोयमा । चत्तारि जुम्मा पं०, तं०-कडजुम्मे जाव कलिओगे, से केण|| एवं चु०चत्तारि जुम्मा ५० कडजुम्मे जहा अट्ठारसमसते चउत्थे उद्देसए तहेव जाप से तेण गोयमा ! एवं बुनेरइयाणं भंते ! कति जुम्मा ५०१, गोयमा! चत्तारि जुम्मा ५०, तंजहा-कडजुम्मे जाव कलियोए, से केण एवं बु. नेरइयाणं चत्तारि जुम्मा १०,०-कडजुम्मे अट्ठो तहेव एवं जाव चाउकाइयाणं, वणस्सइकाइयाणं भंते ! पुच्छा, गोयमा ! वणस्सइकाइया सिय कडजुम्मा सिय तेयोया सिय दावरजुम्मा सिय कलियोगा, से केण४० एवं वुचह वणस्सइकाइया जाव कलियोगा?, गोयमा ! उववायं पटुच्च, से तेणद्वेणं तं चेष, दियाणं जहा नेरइयाणं एवं जाव वेमाणि०, सिद्धाणं जहा वणस्सइकाइयाणं ॥ कतिविहा णं भंते ! सबदघा प०१, गोयमा ! छविहा सबदबा प० तंजहा-धम्मत्थिकाए अधम्मस्थिकाए जाव अद्धासमए । धम्मस्थि-| काए णं भंते ! दबट्टयाए किं कडझुम्मे जाव कलिओगे, गोयमा! नो कडजुम्मे नो तेयोए नो दावरजुम्मे
कलिओए, एवं अहम्मत्तिकाएवि, एवं आगासस्थिकाएवि, जीवधिकाए णं भंते ! पुच्छा, गोयमा कडजुम्मे है नो तेयोये नो दावरजुम्मे नो कलियोये, पोग्गलस्थिकाए णं भंते ! पुच्छा, गोयमा! सिय कडजुम्मे जाच सिय कलियोगे, अद्धासमये जहा जीवस्थिकाए ॥ धम्मस्थिकाए णं भंते ! पएसट्टयाए किं कडजुम्मे पुच्छा, गोयमा ! कडजुम्मे नो तेयोए नो दावरजुम्मे नो कलियोगे एवं जाव अद्धासमए ॥ एएसि णं भंते ! धम्म
दीप अनुक्रम [८८१]
अथ पञ्चविंशतितमे शतके चतुर्थ-उद्देशक: आरभ्यते
~ 1749~