SearchBrowseAboutContactDonate
Page Preview
Page 1749
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [3], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९ -७३३] व्याख्या-1 18| अद्धासमयद्रव्येभ्य आकाशप्रदेशानामनन्तगुणत्वात् , ननु क्षेत्रप्रदेशानां कालसमयानां च समानेऽप्यनन्तत्वे किं कारणप्रज्ञप्तिः |माश्रित्याकाशप्रदेशा अनन्तगुणाः कालसमयाश्च तदनन्तभागवर्तिनः इति, उच्यते, एकस्यामनाथपर्यवसितायामाकाश-IIFI उद्देशः ३ अभयदेवी- प्रदेशश्रेण्यामेकैकप्रदेशानुसारतस्तिर्यगायतश्रेणीनां कल्पनेन ताभ्योऽपि चैकैकप्रदेशानुसारेणैवो धआयतश्रेणीविरचने-15) या वृत्तिः२६ त्ति नाकाशप्रदेशघनो निष्पाद्यते, कालसमयश्रेण्यां तु सैव श्रेणी भवति न पुनर्धनस्ततः कालसमयाः स्तोका भवन्तीति, इह श्रेणिगति श्रेणिगणि॥८७२॥ ६ गाथाः-"एत्तो सबपएसाणंतगुणा खप्पएसणंतत्ता । सबागासमणतं जेण जिणिदेहिं पन्नत्तं ॥१॥" आह समेऽणतमि | पिटकाल्पखेत्तकालाण किं पुण निमित्तं । भणियं खमणतगुणं कालो य सिमणंतभागंमि ॥२॥ भन्नइ नभसेढीए अणाइयाए अप- बहुत्वानि जवसियाए। निफजइ खंमि घणो न उ कालो तेण सो थोवो ॥३॥" [इतः सर्वप्रदेशाः खप्रदेशानन्तत्वादनन्त- सू ७२९3. गुणाः सर्वाकाशमनन्तं येन जिनेन्द्रैः प्रज्ञप्तम् ॥१॥ आहानन्तत्वे समे क्षेत्रकालयोः किं पुनः कारणं खमनन्तगुण भणित कालश्चानन्तभागे तस्य ॥२॥ भण्यते नभःश्रेणी अनाद्यपर्यवसितायां निष्पद्यते खे घनो न तु काले तेन स स्तोकः ॥३॥]| प्रदेशेभ्योऽनन्तगुणाः पर्याया इति, एतद्भावनार्थं गाधा-"एत्तो य अणतगुणा पज्जाया जेण नहपएसम्मि । एकेकमि | अर्णता अगुरुहू पजवा भणिया ॥१॥" [इतश्चानन्तगुणाः पर्याया येन नभप्रदेशे एककस्मिन्ननन्ता अगुरुलघुपवा भणिताः॥१॥]॥ इति पञ्चविंशतितमशते तृतीयः ॥ २५-३॥ ROCOCCASTHAC% दीप अनुक्रम [८७५-८८०] ॥८७२॥ -04 अत्र पञ्चविंशतितमे शतके तृतीय उद्देशक: परिसमाप्त: ~ 1748~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy