SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३१०] दीप अनुक्रम [३८३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [१], मूलं [ ३१०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥३३१॥ गपरिणया ते वन्नओ कालवन्नपरिणयावि जाव आयतसंठाणप० जे पज्जन्ता सुहमपुढवि० एवं चेव, एवं जहांणुपुवीए जस्स जइ सरीराणि इंदियाणि य तस्स तइ भाणियवा जाव जे पत्ता सबट्टसिद्ध अणुत्तरोववाइया जाव देवपंचिंदियवेद्दियतेयाकम्मा सोइंदिय जाब फासिंदियपयोगपरि० ते वन्नओ कालवन्नपरि० जाव आययसंठाणपरिणयावि, एवं एए नव दंडगा ९ ॥ ( सूत्रं ३१० ) ॥ एकेन्द्रियादिसर्वार्थसिद्धदेवान्तजीवभेदविशेषितप्रयोगपरिणतानां पुद्गलानां प्रथमो दण्डकः, तत्र च 'आउक्काइयएगिंदिय एवं चैव त्ति पृथिवीकायि के केन्द्रियप्रयोगपरिणता इव अप्रकायिकै केन्द्रियप्रयोगपरिणता वाच्या इत्यर्थः 'एवं दुयओ'त्ति पृथिव्यप्कायप्रयोग परिणतेष्विव द्विको-द्विपरिणामो द्विपादो वा भेदः - सूक्ष्मबादरविशेषणः कृतस्ते (स्तथा तेजः कायिकै केन्द्रियप्रयोगपरिणतादिषु वाच्य इत्यर्थः, 'अणेगविह'त्ति पुलाककृमिकादिभेदत्वाद् द्वीन्द्रियाणां त्रीन्द्रियप्रयोगप| रिणता अप्यनेकविधाः कुन्थुपिपीलिकादिभेदत्वात्तेषां चतुरिन्द्रियप्रयोगपरिणता अष्यनेकविधा एंव मक्षिकामशकादिभेदत्वात्तेषाम् एतदेव सूचयन्नाह - 'एवं तेहंदी' त्यादि । 'सुमपुढविकाइए' इत्यादि सर्वार्थसिद्धदेवान्तः पर्याप्तकापर्यातकविशेषणो द्वितीयो दण्डकः, तत्र 'एक्केके'त्यादि एकैकस्मिन् काये सूक्ष्मवादरभेदाद्विविधाः पुद्गला वाच्याः, ते च प्रत्येकं पर्याप्तकापर्याप्त कभेदात्पुनर्द्विविधा वाच्या इत्यर्थः ॥ 'जे अपज्जन्त्ता सुहुमपुढवी त्यादिरौदारिकादिशरीर विशेषणस्तृतीयो दण्डकः, तत्र च 'ओरालियतेया कम्म सरीरपओगपरिणय'त्ति औदारिकतेजसकार्मणशरीराणां यः प्रयोगस्तेन परिणता ये ते तथा, पृथिव्यादीनां हि एतदेव शरीरत्रयं भवतीति कृत्वा तत्प्रयोगपरिणता एव ते भवन्ति, बादरपर्याप्त कवा Internationa For Parts Only ~667~ शतके उद्देशः १ पुनले प्रायोगिकप रिणामः सू ३१० ॥३३१॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy