SearchBrowseAboutContactDonate
Page Preview
Page 1447
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५९१] दीप अनुक्रम [६९६ ] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७२१॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [१७], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [ ५९१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'पंचहि किरियाहिं पुढे'ति तालफलानां तालफलाश्रितजीवानां च पुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रियाकार कोऽसावाद्यानामपीतिकृत्वा पञ्चभिः क्रियाभिः स्पृष्ट इत्युक्तं १, येऽपि च तालफलनिर्वर्त्तकजीवास्तेऽपि च पञ्चक्रियास्तदन्यजीवान् सङ्घट्टनादिभिरपद्रावयन्तीतिकृत्वा २, 'अहे ण'मित्यादि, अथ पुरुषकृततालफलप्रचलनादेरनन्तरं | तत्तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतया गुरुकसम्भारिकतयेति दृश्यं 'पद्यावयमाणे'त्ति प्रत्यवपतत् यांस्तत्राकाशादी प्राणादीन् जीविताद् व्यपरोपयति 'तओ नं'ति तेभ्यः सकाशात् कतिक्रियोऽसौ पुरुषः १, उच्यते, चतुष्क्रियो, बधनिमित्तभावस्यापत्येन तासां चतसृणामेव विवक्षणात्, तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादौ साक्षाद्वधनिमित्तभावोऽस्ति न तथा तालफलव्यापादितजीवेष्वितिकृत्वा ३, एवं तालनिर्वर्त्तकजीवा अपि ४, फलनिर्वर्त्तकास्तु पञ्चक्रिया एव, साक्षात्तेषां वधनिमित्तत्वात् ५ ये चाधोनिपततस्तालफलस्योपग्रहे उपकारे वर्त्तन्ते जीवास्तेऽपि पञ्चक्रियाः, वधे तेषां निमित्त भावस्य बहुतरत्वात् ६, एतेषां च सूत्राणां विशेषतो व्याख्यानं पञ्चमशतोक्त काण्डक्षेपुरुषसू| त्रादवसेयम् एतानि च फलद्वारेण षट् क्रियास्थानान्युक्तानि, मूलादिष्वपि पडेव भावनीयानि, 'एवं जाव बीयंति अनेन कन्दसूत्राणीय स्कन्धत्व शालप्रवालपत्रपुष्पफलबीजसूत्राण्यध्येयानीति सूचितम् ॥ क्रियाधिकारादेव शरीरेन्द्रिययो गेषु क्रियाप्ररूपणार्थमिदमाह - कति णं भंते!" सरीरगा पण्णत्ता ?, गोयमा ! पंच सरीरंगा पद्मत्ता, तंजहा - ओरालियजाबकम्मए । कति णं भंते! इंदिया पं० १, गोयमा ! पंच इंदिया पं० तं०-सोईदिए जाब फासिंदिए । कतिविहे णं भंते । जोए Education International शरीरं - इन्द्रियं योगं आदि एवं तस्य भेदा: For Parts Only ~1446~ १७ शतके उद्देशः १ उदायिभू तानन्दो सृ ५२० तालादिप्रचालनादी क्रियाः सू ५९१ ॥७२१॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy