________________
आगम
(०५)
प्रत
सूत्रांक
[30]
दीप
अनुक्रम [११२]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९०]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञप्ति: अभयदेवीया वृत्तिः १
॥११५॥
| गमनम् - अभिमुखगमनं वन्दनं - स्तुतिः नमस्यनं प्रणमनं प्रतिप्रच्छनं - शरीरादिवार्त्ताप्रश्नः पर्युपासनं-सेवा तेषाम्-अभि | गमनादीनां भावस्तत्ता तथा आर्यस्येत्यार्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात्, 'वंदामो'ति स्तुमः 'नमस्यामः' | इति प्रणमामः 'सत्कारयामः' आदरं कुर्मो वस्त्रार्चनं वा सन्मानयाम उचितप्रतिपत्तिभिः किम्भूतम् १ इत्याह- कल्याणंकल्याणहेतुं मङ्गलं- दुरितोपशमनहेतुं दैवतं दैवं चैत्यम् - इष्टदेवप्रतिमा चैत्यमेव चैत्यं 'पर्युपास्यामः' सेवामहे 'एतण्णे' उत्ति एतत् 'नः' अस्माकं 'प्रेत्यभवे' जन्मान्तरे 'हिताय' पथ्यान्नवत् 'सुखाय' शर्मणे 'क्षेमाय' सङ्गतत्वाय 'निःश्रेयसाय' मोक्षाय 'आनुगामिकत्वाय' परम्परा शुभानुबन्धसुखाय भविष्यति 'इतिकृत्वा' इतिहेतोर्बहवः 'उमा' आदिदेवावस्थापिताऽऽरक्षकवंशजाताः 'भोगाः' तेनैवावस्थापितगुरुवंशजाताः 'राजन्याः ' भगवद्वयस्यवंशजाः 'क्षत्रियाः' राजकुलीनाः 'भटाः' शौर्यवन्तः 'योधाः' तेभ्यो विशिष्टतराः महकिनो लेच्छकिनश्च राजविशेषाः 'राजानः' नृपाः 'ईश्वराः' युवराजास्तदन्ये च महर्द्धिकाः 'तलवराः' प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः 'माडम्बिका:' संनिवेशविशेषनायकाः 'कौटुम्बिकाः' कतिपयकुटुम्ब प्रभवो राजसेवकाः, उत्कृष्टिश्च - आनन्दमहाध्वनिः सिंहनादश्च प्रतीतः बोलव-वर्णव्य|क्तिवर्जितो महाध्वनिः कलकलश्च-अव्यक्तवचनः स एवैतलक्षणो यो रवस्तेन समुद्ररवभूतमिव - जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थः नगरमिति गम्यत इति । एतस्यार्थस्य सङ्क्षेपं कुर्वन्नाह - 'परिसा निरगच्छति'त्ति । 'तए णं'ति 'ततः' अनन्तरम् 'इमेयारूवे'त्ति 'अयं' वक्ष्यमाणतया प्रत्यक्षः स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह- एतदेव रूपं यस्यासावेतद्रूपः 'अम्मत्थिए त्ति आध्यात्मिक आत्मविषयः 'चिंतिए'त्ति स्मरणरूपः 'पत्थिए'त्ति प्रार्थितः - अभिला
Education Internation
For Parts Only
सूत्रस्य क्रमांकने अत्र मुद्रण-दोष: सम्भाव्यते (यहाँ सूत्र-क्रम ९० ही चल रहा है मगर ९१ मुद्रित हुआ है ) स्कंदक (खंधक) चरित्र
~ 235~
२ शतके उद्देशः १ स्कन्दकचरितं सू९१
॥ ११५ ॥
nary org