SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७७]] दीप अनुक्रम [२१७] व्याख्या- मण्डलार्डे यदा सूर्यस्तदा सप्तदशमुहूर्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ता च रात्रिरिति । 'सत्तरस- ५ शतके प्रज्ञप्तिः मुहत्ताणतरे'त्ति मुहलेंकषष्टिभागद्वयहीनसप्तदशमुहर्तप्रमाणो दिवसः, अयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डला ||ा उद्दशः१ अभयदेवी-IMITaaraमामला भवति, पवमनन्तरत्वमन्यत्राप्यूज़, साइरेगतेरसमुहत्ताराइ'त्तिमुहूसेकपष्टिभागद्वयेन सातिरेकत्वम् , एवं सर्वत्र 'सोल- जम्बूद्रापश या वृत्तिः१] समुहत्ते दिवसे'त्ति द्वितीयादारभ्यैकषष्टितममण्डले पोडशमुहत्तों दिवसो भवति, पारसमुहत्ते दिवसे'त्ति द्विनवतितम-IALAM ॥२०९॥ मण्डलार्द्ध वर्तमाने सूर्य, चोद्दसमुहुत्ते दिवसे'त्ति द्वाविंशत्युत्तरशततमे मण्डले, 'तेरसमुहुत्ते दिवसे'त्ति सार्धद्विपश्चाशदु-18 त्तरशततमे मण्डले, 'बारसमुहुत्ते दिवसे'त्ति त्र्यशीत्यधिकशततमे मण्डले सर्वबाह्य इत्यर्थः ॥ कालाधिकारादिदमाह- १७८ जया णं भंते ! जंबू० दाहिणहे वासाणं पढमे समए पडिवजातया णं उत्तरहेवि वासाणं पढमे समए पडि- १७९ ४ वजह जया णं उत्तरहेवि वासाणं पढमे समए पडिवजह तया णं जंबूदीवे २ मंदरस्स पव्वयस्स पुरच्छिमपच|स्थिमेणं अर्णतरपुरक्खडसमयंसि वासाणं प० स०प०१,हंता गोयमा ! जया णं जंबू०२ दाहिणहे वासाणं| |प०स०पडिवजह तह चेव जाव पडिवजह । जयाणं भंते! जंबू० मंदरस्स० पुरच्छिमेणं वासाणं पढमे स०पडिवनइ तया णं पचत्थिमेणवि वासाणं पढमे समए पडिवजह, जया णं पञ्चस्थिमणवि वासाणं पढमे समए पडि-15 वजा तया णं जाव मंदरस्स पब्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसि वासाणं प० स० पडिबन्ने || II ॥२०॥ भवति ?, हंता गोयमा! जया णं जंबू० मदरस्स पब्वयस्स पुरच्छिमेणं, एवं चेव उच्चारेयब्वं जाव पडिवन्ने | भवति ॥ एवं जहा समएणं अभिलावो भणिओवासार्ण तहा आवलियाएविरभाणियव्यो, आणापाणुणविsi 554456 SMEauratna जम्बुद्विपे दिवस-रात्री-परिमानं ~ 423~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy