________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३२२३२३]
|तरका अतस्तान , अत एव 'विशुद्धतरकान्' विस्पष्टतरकान् जानाति पश्यति च, तथा 'खेत्तओ णं जजुमई अहे जाव || इमीसे रयणप्पभाए पुढवीए उवरिमडिल्ले खुडागपयरे उहुंजाव जोइसरस उवरिमतले तिरियं जाव अंतोमणुस्सखेते है अट्ठाइजेसु दीवस मुद्देसु पन्नरससु कम्मभूमीसु छप्पन्नाए अंतरदीवगेसु सन्नीर्ण पंचिंदियाणं पज्जत्तगाणं मणोगए भावे| 24
जाणइ पासई' तत्र क्षेत्रत ऋजुमतिरधा-अधस्ताद् यावदमुध्या रत्नप्रभाषाः पृथिव्या उपरिमाधस्त्यान् क्षुल्लकप्रतरान Mतावत् , किं-मनोगतान भावान जानाति पश्यतीति योगः, तत्र रुचकाभिधानात्तिय'लोकमध्यादधो यावन्नव योजनमशतानि तावदमुष्या रलमभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामधोलोकप्रतरापेक्षया, तेभ्योऽपि येऽधस्ताद
धोलोकग्रामान यावत्तेऽधस्तनाः क्षुलकप्रतरा उर्दू यावज्योतिषश्च-ज्योतिश्चक्रस्योपरितलं 'तिरियं जाव अंतोमणुस्स
खेत्तेत्ति तिर्यक् यावदन्तर्मनुष्यक्षेत्र मनुष्य क्षेत्रस्यान्तं यावदित्यर्थः, तदेव विभागत आह-'अहाइजेसु'इत्यादि, तथा Wil'तं चेव विउलमई अड्डाइजेहिं अंगुलेहिं अब्भहियतरागं विउलतरागं विसुद्धतरार्ग वितिमिरतरागं जाणइ पासईत्ति तत्र ४'तं चेव'त्ति इह क्षेत्राधिकारस्य प्राधान्यात्तदेव मनोलब्धिसमन्वितजीवाधार क्षेत्रमभिगृह्यते, तत्राभ्यधिकतरकमायामविष्कम्भावाश्रित्य विपुलतरकं बाहल्यमाश्रित्य 'विशुद्धतरक' निर्मलतरक वितिमिरतरकं तु तिमिरकल्पतदावरणस्य |
विशिष्टतरक्षयोपशमसद्भावादिति, तथा-काल ओणं उज्जुमई जहन्नेणं पलिओषमस्स असंखेजाइभार्ग उक्कोसणवि पलिओविमस्स असंखेजइभार्ग जाणइ पासा अईयं अणागयं च, तं चेव विपुलमई विसुजतरागं वितिमिरतराग जाणइ पास।
कियन्नन्दीसूत्रमिहाध्येयम् । इत्याह-'जाच भावओत्ति भावसूत्रं यावदित्यर्थः, तच्चैव-भावओ णं उज्जुमई अणते भावे
दीप अनुक्रम [३९५-३९६]
CAKACE%
AC%
illumtaram.org
~724~