SearchBrowseAboutContactDonate
Page Preview
Page 1794
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७५६ -७५७] दीप अनुक्रम [९०६ -९०७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [७५६-७५७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं ७ अभयदेवसूरि-रचित वृत्तिः व्या. १५० अभिनिवोधिकादिज्ञानप्रस्तावात् ज्ञानविशेषभूतं श्रुतं विशेषेण चिन्तयन्नाह - 'पुलाए णं भंते! केवइयं सुर्य' |मित्यादि, 'जज्ञेणं अट्ठ पवयणमायाओ'त्ति अष्टप्रवचनमातृपालन रूपत्वाच्चारित्रस्य तद्वतोऽष्टप्रवचनमातृपरिज्ञानेनावश्यं भाव्यं ज्ञानपूर्वकत्वाच्चारित्रस्य तत्परिज्ञानं च श्रुतादतोऽष्टप्रवचनमातृप्रतिपादनपरं श्रुतं वकुशस्य जघन्यतोऽपि भवतीति, तच्च 'अट्टहं पवयणमाईणं' इत्यस्य यद् विवरणसूत्रं तत्संभाव्यते, यत्पुनरुत्तराध्ययनेषु प्रवचनमातृनामकमध्ययनं तद्गुरुत्वाद्विशिष्टतर श्रुतत्वाच्च न जघन्यतः संभवतीति, बाहुल्याश्रयं चेदं श्रुतप्रमाणं तेन न माषतुपादिना व्यभिचार इति ॥ तीर्थद्वारे- here in किं तत्थे होजा अतित्थे होजा ?, गोषमा ! तित्थे होला णो अतित्थे होला, एवं बसेवि, एवं पढिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा ! तित्थे वा होज्जा अतित्थे वा होज्जा, जह | अतित्थे होज्या किं तित्थयरे होजा पसेयबुद्धे होला ?, गोयमा ! तित्थगरे वा होया पत्तेयबुद्धे वा होजा, एवं नियंठेवि, एवं सिणाएवि ८ ॥ सूत्रं ७५८) पुलाए णं भंते । किं सलिंगे होजा अन्नलिंगे होजा गिहिलिंगे होला ?, गोयमा ! दवलिंगं पहुच सलिंगे वा होना अन्नलिंगे वा होजा गिहिलिंगे वा होजा, भावलिंगं पडुथ नियमा सलिंगे होला एवं जाव सिणाए ९ ॥ सूत्रं ७५९) पुलाए णं भंते! कदसु सरीरेसु होजा १, गोधमा ! तिसु ओरालियतेपाकम्मएस होजा, बउसे णं भंते! पुच्छा, गोयमा ! तिसु वा चउसु वा होजा, तिसु होमाणे तिसु ओरालियतेयाकम्मएस होजा, चउसु होमाणे चउसु ओरालियवे उद्दियतेथा निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध-विषय-वक्तव्यता For Parts Only ~ 1793~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy