________________
आगम
(०५)
प्रत
सूत्रांक [५८३
-५८४]
दीप
अनुक्रम
[६८३
-६८४]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१६], वर्ग [−], अंतर् शतक [-], उद्देशक [८], मूलं [५८३-५८४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
महेट्ठिल्ला जहा रयणप्पभाए हेहिले । एवं जाव अहे सन्तमाए, एवं सोहम्मस्सवि जाव अनुयस्स गेविजविमागाणं एवं चेव, नवरं उवरिमहेद्विल्लेसु चरमंतेसु देसेसु पंचिंदियाणवि मज्झिल्लविरहिओ नेव एवं जहा गेवेज्ज विमाणा तहा अणुत्तरविमाणावि ईसिपन्भाराबि ॥ (सूत्रं ५८३) परमाणुपोग्गले णं भंते ! लोगस्स पुरच्छिमि लाओ चरिमंताओ पचच्छिमिलं चरिमंतं एगसमएणं गच्छति पचच्छिमिल्लाओ चरिमंताओ पुरच्छिमिल चरिमंतं एगसमएणं गच्छति दाहिणिल्लाओ चरिमंताओं उत्तरिलं० उत्तरिल्लाओ० दाहिणिलं० उबरिल्लाओ चरमंताओ हेहिलं चरिमंतं एवं जाव गच्छति हेडिल्लाओ चंरिमंताओ उपरिलं चरिमंतं एगसमएणं गच्छति, |हंता गोयमा ! परमाणुपोग्गले णं लोगस्स पुरच्छिमिलं तं चैव जाव उवरिल्लं चरिमंतं गच्छति ( सूत्रं ५८४ ) । 'किंमहालए ण' मित्यादि, 'चरमंते 'ति चरमरूपोऽन्तश्चरमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत आह-'नोजीवे'त्ति, जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः संभवतीत्युक्तं 'जीवदेसावी'त्यादि, 'अजीवावि'त्ति पुगलस्कन्धाः 'अजीवदेसावित्ति धर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र संभवन्ति, एवमजीवप्रदेशा अपि ॥ अथ जीवा| दिदेशादिषु विशेषमाह - 'जे जीवेत्यादि, ये जीवदेशास्ते पृथिव्याद्ये केन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्येको विकल्पः, 'अव'त्ति प्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाद्बहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिदेशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय एके|न्द्रियेत्पित्सुर्मारणान्तिकसमुद्धातं गतस्तमाश्रित्यायं विकल्प इति । 'एवं जहे त्यादि, यथा दशमशते आग्नेयीं दिशमा
Ja Education International
For Parts Only
~ 1433~
6 % %