SearchBrowseAboutContactDonate
Page Preview
Page 1888
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२९], वर्ग [-], अंतर्-शतक [-], उद्देशक [२-११], मूलं [८२३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२३] KARNER | मरणानन्तरं परभवोत्पत्तिमाश्रित्य, ते च मरणकाले भूतपूर्वगत्याऽनन्तरोपपनका उच्यन्ते, 'समाज्या विसमोववन्नग'त्ति विषमोपपन्नकत्वमिहापि मरणवैषम्यादिति, तृतीयचतुर्थभङ्गावनन्तरोपपन्नेषु न संभवतः, अनन्तरोपपन्नत्वादेवेति द्वितीयः, एवं शेषा अपि, नवरम् 'अणंतरोद्देसगाणं चउण्हवि'त्ति अनन्तरोपपन्नानन्तरावगाढानन्तराहारकानन्तरपर्याप्तकोद्देशकानाम् ॥ 'कम्मपवणसयंति कर्मप्रस्थापनाद्यर्थप्रतिपादनपरं शतं कर्मप्रस्थापनशतम् ॥ एकोनत्रिंशं शतं वृत्तितः समाप्तम् ॥२९॥ अनुसृत्य मया टीका टीकेयं टिप्पिता प्रपटुनेव । अप्रकटपाटवोऽपि हि पटूयते पटुगमेनाटन् ॥१॥ दीप अनुक्रम [९९६-९९७] व्याख्यातमेकोनत्रिंशं शतम् , अथ त्रिंशमारभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-प्राक्तनशते कर्मप्रस्थापनाद्याश्रित्य जीवा विचारिताः इह तु कर्मबन्धादिहेतुभूतवस्तुवादमाश्रित्य त एव विचार्यन्ते इत्येवंसम्बद्धस्यास्यैकादशोद्देशकात्मकस्येदं प्रथमोद्देशकादिसूत्रम् कई णं भंते! समोसरणा पन्नत्ता?, गोयमा! चत्तारि समोसरणा पन्नत्ता, तंजहा-किरियावादी अकियावादी अन्नाणियवाई वेणइयवाई, जीवाणं भंते ! किं किरियावादी अकिरियावादी अन्नाणियवादी घेणइयवादी, गोयमा! जीवा किरियावादीवि अकिरियावादीवि अन्नाणियवादीवि वेणइयवादीवि, सलेस्साणं भंते जीवा किं किरियावादी ? पुच्छा, गोयमा! किरियावादीवि अकिरियावादीवि अन्नाणियवादीवि वेण-1 AREauratoninternational अत्र एकोनविंशतितमे शतके २-११ उद्देशका: परिसमाप्ताः तत् समाप्ते एकोनविंशतितमं शतकं अपि परिसमाप्तं अथ त्रिंशतम् शतकं आरब्धं तद् अन्तर्गत् प्रथम-उद्देशकः अत्र वर्तते समवसरण, तस्य क्रियावादि आदि चत्वार: भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1887~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy