SearchBrowseAboutContactDonate
Page Preview
Page 1214
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४७४] दीप अनुक्रम [५६८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१३], वर्ग [-], अंतर् शतक [-], उद्देशक [३], मूलं [४७४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी- * या वृत्तिः २ ॥ ६०४|| नेरयाणं भंते! अनंतराहारा ततो निवन्तणया एवं परियारणापदं निरवसेसं भाणियवं । सेवं भंते ! सेवं भंते ॥ सूत्रं ४७४ ) ।। १३-३ ।। 'नेरइया 'मित्यादि, 'अनंतराहार'त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, 'तओ निवत्राणय'त्ति ततः शरीरनिर्वृत्तिः, 'एवं परियारणे'त्यादि, परिचारणापदं- प्रज्ञापनायां चतुस्त्रिंशत्तमं तच्चैवं - 'तओ परियाइयणया तओ परिणामणया तओ परिवारणया तओ पच्छा विजवणया ?, हंता गोयमा इत्यादि, 'तओ परियाइयणय'त्ति ततः | पर्यापानम्-अङ्गप्रत्यङ्गैः समन्तादापानमित्यर्थः 'तओ परिणामणयति तत आपीतस्य - उपात्तस्य परिणतिरिन्द्रियादिविभागेन 'तओ परियारणय'त्ति ततः शब्दादिविषयोपभोग इत्यर्थः 'तभ पच्छा विउम्रणय'त्ति ततो विक्रिया नानारूपा इत्यर्थ इति ॥ त्रयोदशशते तृतीयः ॥ १३-३ ॥ अनन्तोद्देशक्रे परिचारणोक्ता, सा च नारकादीनां भवतीति नारकाद्यर्थप्रतिपादनार्थ चतुर्थोद्देशक्रमाह, तस्य चेदमादिसूत्रम्, कति णं भंते! पुढीओ पनसाओ ?, गोयमा सत्त पुढंवीओ पण्णत्ताओ, तंजहारयणप्पभा जाव आहेसत्तमा, प्रसत्तमाए णं भंते पुढवीए पंच अणुतरा महलिमहालया जाव अपइट्टाणे, ते णं णरगा छुट्टीए लमा पुढचीप नरहितो महंततरा चैव १ महाविच्छिन्नतरा चेव २ महावासतरा चेव ३ महापइरिकतरा अत्र त्रयोदशमे शतके तृतीय-उद्देशकः परिसमाप्तः अथ त्रयोदशमे शतके चतुर्थ उद्देशक: आरब्धः For Par Lise Only ~1213~ १२ शतके २ उद्देशः नारकाणा मनन्तराहारितादि सू ४७४ ||६०४॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy