________________
आगम (०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [६२३-६२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[६२३-६२५]
दीप अनुक्रम [७३३-७३५]
हिणो जीवा ?, हंता गोयमा ! जावतिया वरा अंधगवधिहणो जीया तावतिया परा अंधगवहिणो जीवा।।
से भंते २ सि॥ (सूत्र १२५)॥१८-४॥ दि 'ण'मित्यादि, 'जीवे असरीरपडिबद्धे'लि त्यक्तसर्वशरीरो जीवः 'बायरबोंविधरा कलेवर'त्ति स्थूलाकारधराणि|
न सूक्ष्माणि कडेवराणि-निश्चेतना देहाः अथवा 'यादरयोन्दिधरा'बादराकारधारिणः कडेवराव्यतिरेकात् कडेवरा
द्वीन्द्रियादयो जीवाः, 'एए 'मित्यादि, एतानि प्राणातिपातादीनि सामान्यतो द्विविधानि न प्रत्येकं, तत्र पृथिवीकाद यादयो जीवद्रव्याणि, माणातिपातादयस्तु न जीवद्रव्याण्यपि तु तद्धा इति न जीवद्रव्याण्यजीवद्रयाणि धर्मास्तिका-||
यादयस्तु अजीवरूपाणि द्रव्याणीतिकृत्वाऽजीवद्रव्याणीति जीवानां परिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः, तत्र प्राणातिपातादीन् यदा करोति तदा तान् सेवते प्रवृत्तिरूपत्वात्तेषामित्येवं तत्परिभोगः अथवा चारित्रमोहनीयकर्मदलिकभोगहेतुत्वात्तेषां चारित्रमोहाणुभोगः प्राणातिपातादिपरिभोग उच्यते, पृथिव्यादीनां तु परिभोगो गमनशोचनादिभिः । प्रतीत एव, प्राणातिपातविरमणादीनां तु न परिभोगोऽस्ति वधादिविरतिरूपत्वेन जीवस्वरूपस्वात्तेषा, धर्मास्तिकायादीनां | तु चतुर्णाममूर्तत्वेन परमाणोः सूक्ष्मत्वेन शैलेशीप्रतिपन्नानगारस्य च प्रेषणाद्यविषयत्वेनानुपयोगित्वान्न परिभोग इति ॥ परिभोगश्च भावतः कषायवतामेव भवतीति कषायान् प्रज्ञापयितुमाह--'कइ णमित्यादि, 'कसायपदंति प्रज्ञापनायां चतुर्दर्श, तवं-कोहकसाए माणकसाए मायाकसाए लोभकसाए' इत्यादि 'निजरिस्संति लोभेणं'ति अस्यैवं सम्बन्धःबमाणिया जे भंते काहिं बाहिं अट्ठ कम्मपयडीओ निजरिस्मंति, गोयमा चाहिं ठाणेहि, तंजहा-कोहेणं जाव
FarPurwanaBNamunoonm
~ 1493 ~