SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१९० -१९१] दीप अनुक्रम [२३० -२३१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [१९०-१९१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञष्ठिः अभयदेवीया वृत्तिः १ ॥२२१॥ मागधमापालक्षणं किञ्चित्किञ्चिच्च प्राकृतभाषालक्षणं यस्यामस्ति सार्द्धं मागध्या इति व्युत्पत्त्याऽर्द्धमागधीति ॥ केवलिछास्थस्य वक्तव्यताप्रस्ताव एवेदमाह केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ ?, हंता ! गोयमा ! जाणति पासति । जहा णं भंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहा णं छउमत्थेवि अंतकरं वा अंतिमसरीरियं वा जाणति पासति ?, गोयमा ! णो तिणट्टे समट्ठे, सोचा जाणति पासति, पमाणतो वा, से किं तं सोच्चा णं ?, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिडवासियाए वा तपक्वियस्स वा तप्पक्खिपसावगस्स वा तप्पक्लियसाबियाए वा तप्पक्खियउवासगस्स वा तप्प क्खियजवासियाए वा से तं सोचा । (सु०१९२) से किं तं पमाणे १, २ पमाणे चउबिहे पण्णान्ते, तंजहा - पञ्चक्ले अणुमाणे ओवम्मे आगमे, जहा अणुओगदारे तहा णेयव्वं पमाणं जाव तेण परं नो अन्तागमे नो अणंतरागमे | परंपरागमे ।। (सू०१९३) केवली णं भंते! चरिमकम्मं वा चरिमणिज्जरं वा जाणति पासति ?, हंता गोयमा ! जागति पासति । जहा णं भंते! केवली चरिमकम्मं वा जहा णं अंतकरणं आलावगो तहा चरिमकम्मेणवि अपरिसेसिओ णेयव्वो । (सू० १९४) केवली णं भंते! पणीयं मणं वा वहं वा धारेज्जा ?, हंता धारेजा, जहा णं भंते! केवली पणीयं | मणं वा वई वा घारेजा ते णं वेमाणिया देवा जाणंति पासंति ?, गोयमा ! अस्थेगतिया जाणंति पा० अत्थेगतिया न जाणंति न पा०, से केणट्टेणं जाव ण जाणंतिण पासंति ?, गोयमा । बेमाणिया देवा दुविहा पण्णत्ता, Education Internation For Parts Only ~ 447~ ४ ५ शतके उद्देशः ४ अन्तकृत्ताज्ञानप्रमाणं चरमनिर्ज | राज्ञान के मनोवाचोर्ज्ञानंअनुत्तराणां सू १९२ १९६ ॥२२१॥ www.lanerary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy