SearchBrowseAboutContactDonate
Page Preview
Page 1591
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६७५-६८२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः क्षमादिगुणैाप्तश्चतुर्वर्णाकीर्णः, क्वचित् 'चाउवन्ने समणसंघेत्ति पठ्यते, तच्च व्यक्तमेवेति ॥ उक्कानुसापेवाह-पवयणं 8२० शतके भंते ! इत्यादि, प्रकर्षणोच्यतेऽभिधेयमनेनेति प्रवचनम्-आगमस्तद् भदन्त ! 'प्रवचन' प्रवचनशब्दवाच्यं काकाऽध्येत- उद्देशः ९ व्यम् उत 'प्रवचनी' प्रवचनप्रणेता जिनः प्रवचनं, दीर्घता च प्राकृतत्वात् ॥ प्राक् श्रमणादिसह इत्युक्तं श्रमणाश्चोग्रादि- जहाविद्या | कुलोत्पन्ना भवन्ति ते च प्रायः सिद्धयन्तीति दर्शयन्नाह-जे इमे इत्यादि, 'अरिंस धम्म'त्ति अस्मिन्नग्रन्थे धर्मो इति ।। चारणा विशतितमशतेऽष्टमः ॥ २०-८॥ ४६८३-६८४ [६७५ -६८२] ॥७९॥ ********** दीप अनुक्रम [७९३८००] __ अष्टमोद्देशकस्यान्ते देवा उक्तास्ते चाकाशचारिण इत्याकाशचारिद्रव्यदेवा नवमे प्ररूप्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् काविहा णं भंते ! चारणा पन्नत्ता?, गोयमा दुविहा चारणा पं०तं०-विजाचारणा य जंघाचारणा य, से ल केणट्टेणं भंते! एवं बुच्चइ विजाचारणा वि०१, गोयमा तस्स णं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं 8 विजाए उत्तरगुणलर्द्धि खममाणस्स विजाचारणलद्धीनाम लव्ही समुप्पज्जइ, से तेणद्वेणं जाव विजाचार, ४|| विजाचारणस्स णं भंते ! कह सीहा गती कह सीहे गतिविसए प०१, गोयमा ! अयन्नं जंबुद्दीवे २ जाव P॥७९॥ किंचिविसेसाहिए परिक्खेवेणं देवे णं महड्डीए जाव महेसक्खे जाव इणामेवत्तिकट्ठ केवलकप्पं जंबुद्दीव २ तिहिं अच्छरानिवाएहिं तिक्खुत्तो अणुपरियट्टित्ता गं हवमागच्छेजा, विजाचारणस्स गोयमा! तहाट अत्र विंशतितमे शतके अष्टम-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके नवम-उद्देशक: आरभ्यते चारण, तस्याभेदा:, तेषाम सामर्थ्य ~ 1590 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy