SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ४०९ ] + गाथा: दीप अनुक्रम [ ४९४ -४९८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [४०९ ] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रशतिः अभयदेवीया वृचिः २ ॥५०८ || अथैकादशं शतकम् ॥ व्याख्यातं दशमं शर्त, अथैकादशं व्याख्यायते अस्य चायमभिसम्बन्धः - अनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च | वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थस्वरूप प्रतिपादनायैकादशं शतं भवतीत्येवंसम्बद्धस्यास्योद्देश कार्थसङ्ग्रहगाथा उप्पल १ सालु २ पलासे ३ कुंभी ४ नाली प ५ पउम ६ कन्नी ७ य । नलिणसिव ९ लोग १० काला ११लंभिय १२ दस दो य एक्कारे ॥ १ ॥ उववाओ १ परिमाणं २ अवहारु ३ च ४ बंध ५ वेदे ६ य । उदए ७ उदीरणाए ८ लेसा ९ दिट्ठी १० य नाणे ११ य ॥ १ ॥ जोगु १२ बओगे १३ बन्न १४ रसमाई १५ ऊसासगे | १६ य आहारे १७ । विरई १८ किरिया १९ बंधे २० सन्न २१ कसायि २२ त्थि २३ बंधे २४ य ॥ २ ॥ सन्निं २५ दिय २६ अणुबंधे २७ संवेहा २८ हार २९ व ३० समुग्धाए ३१ । चयणं ३२ मूलादीसु य उववाओ ३३ सङ्घजीवाणं ॥ ३ ॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पजुवासमाणे एवं वयासी- उप्पले णं भंते! एगपत्तए किं एगजीवे अणेगजीवे ?, गोयमा ! एगजीवे नो अणेगजीवे, तेण परं जे अन्ने जीवा जवचजंति ते. णं णो एगजीवा अणगेजीवा । ते णं भंते! जीवा कओहिंतो उववज्जंति ? किं नेरइएहिंतो उववति तिरि० मणु० देवेहिंतो उववज्जंति ?, गोयमा ! नो नेरतिएहिंतो उबवज्ांति तिरिक्खजोणिएहिंतोवि ववज्जन्ति Eaton International अथ एकादशमे शतके प्रथम उद्देशक: आरभ्यते For Parts Only अथ एकादशमं शतकं आरब्धं ~ 1021 ~ ११ शतके उत्पलोप पातादि सू ४०९ ॥५०८ www.nary.org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy