SearchBrowseAboutContactDonate
Page Preview
Page 1021
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [७-३४], मूलं [४०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: * प्रत सूत्रांक [४०८] कहिन्नं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नाम दीवे पन्नत्ते', एवं जहा जीवाभिगमे तहेव १० शतके ४ निरवसेसं जाव सुदंतदीवोत्ति, एए अट्ठावीसं उद्देसगा भाणियवा सेवं भंते ! सेवं भंतेत्ति जाव विहरति॥ ७-३४ (सूत्रं०४०८)॥१०-३४ ॥ दसमं सयं समत्तं ॥१०॥ उत्तरान्त द्वीपा: | 'कहिणं भंते ! उत्तरिल्लाण'मित्यादि । 'जहा जीवाभिगमे इत्ययमतिदेश:-पूर्वोक्तदाक्षिणात्यान्तरद्वीपवक्तव्यताs-18 सु४०८ कानुसारेणावगन्तव्यः ॥ दशमशते चतुस्त्रिंशत्तम उद्देशकः समाप्तः ॥१०-३४ ॥ समाप्तं दशमं शतम् ॥१०॥ HIKARANEWS इति गुरुजनशिक्षापार्श्वनाथप्रसादप्रस्ततरपतबद्वन्द्वसामर्थ्यमाप्य । दशमशतविचारमाधराग्येऽधिरूढः, शकुनिशिशुरिवाहं नुच्छबोधाङ्गकोऽपि ॥१॥ दीप अनुक्रम [४९३] ak%2*444454544% Sieos and rendered cateriadvante మళయక e dhadavanthandadiety ॥इति श्रीमदभयदेवसूरिवरविहितभगवतीवृत्तौ दशमं शतकं समाप्तम् ।। | अत्र दशमे शतके ७-३४ उद्देशका: परिसमाप्ता: तत समाप्ते दशमं शतकं अपि समाप्तं ~ 1020 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy