SearchBrowseAboutContactDonate
Page Preview
Page 1403
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५६४-५६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६४-५६५]] व्याख्या- प्यतीत्याशङ्कामुपदर्य परिहरन्नाह–'से केण मित्यादि, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति ॥ अथ शरीरा-16 १६ शतके प्रज्ञप्तिःणामिन्द्रियाणां योगानां च निर्वर्तनायां जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह-'कति णं भंते । इत्यादि, 'अहिगरणीवि अहिगरणपित्ति पूर्ववत् 'एवं चेवत्ति अनेन जीवसूत्राभिलापः पृथिवीकायिकसूत्रे समस्तो वाच्य इति दर्शितम् , जराशोको |'एवं बेउबि'इत्यादि व्यर, नवरं 'जस्स अत्थि'त्ति इह तस्य जीवपदस्य वाच्यमिति शेषः, तत्र नारकदेवानां वायोः पञ्चे॥६९९॥ |न्द्रियतियङ्मनुष्याणां च तदस्तीति ज्ञेयं, 'पमायं पहुच'त्ति इहाहारकशरीरं संयमवतामेव भवति तत्र चाविरतेरभावेऽपि प्रमादादधिकरणित्वमवसेयं, दण्डकचिन्तायां चाहारक मनुष्यस्यैव भवतीत्यत उक्तम्-'एवं मणुस्सेवित्ति, 'नवरं जस्स 8| अस्थि सोइंदियं ति तस्य वाच्यमिति शेषः, तच्चैकेन्द्रियविकलेन्द्रियवर्जानामन्येषां स्यादिति ॥षोडशशते प्रथमः॥१६-१॥ SCOM दीप SRIKA अनुक्रम [६६४-६६५] प्रथमोद्देशके जीवानामधिकरणमुक्तं, द्वितीये तु तेषामेव जराशोकादिको धर्म उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्। रायगिहे जाव एवं वयासी-जीवाणं भंते ! किं जरा सोगे?, गोयमा! जीवाणं जरावि सोगेवि, से केणराहणं भंते ! एवं वु० जाव सोगेवि ?, गोयमा! जे जीवा सारीरं वेदणं वेदेति तेसि णं जीवाणं जरा जे णं जीवा माणसं वेदणं वेदेति तेसि णं जीवाणं सोगे से तेणटेणं जाव सोगेवि, एवं नेरक्याणवि, एवं जाव है। ठा धणियकुमाराणं, पुढविकाइयाणं भंते ! किं जरा सोगे ?, गोयमा ! पुढविकाइयाणं जरा नो सोगे, से केण-IS९९।। द्वेणं जाव नो सोगे?, गोयमा ! पुढविकाइयाणं सारीरं बेदणं वेदेति नो माणसं वेदणं वेदेति से तेणढणं | अत्र षोडशमे शतके प्रथम-उद्देशकः परिसमाप्त: अत्र षोडशमे शतके द्वितीय-उद्देशक: आरब्ध: ~1402~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy