________________
आगम
(०५)
प्रत
सूत्रांक
[४७०
-४७२]
दीप
अनुक्रम
[५६३
-५६६]
“भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [४७०-४७२]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः २
३६००॥
दिति, 'णाणत्तं लेसासु लेसाओ जहा पढमसएसि, इहाद्यपृथिवीद्वयापेक्षया तृतीयादिपृथिवीषु नानात्वं लेश्यासु भवति, ताश्च यथा प्रथमशते तथाऽध्येयाः, तत्र च सङ्ग्रहगाथेयं "काऊ दोसु तइयाइ मीसिया नीलिया चउरथीए ! पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥ १ ॥" [द्वयोः कापोता तृतीयायां मिश्रा चतुर्थ्यां नीठा पञ्चम्यां मिश्रा ५. कृष्णा ततः परमकृष्णा ॥ १ ॥ ] इति 'नवरं ओहिनाणी ओहिदंसणी यन उववज्जंति'त्ति, कस्मात् १, उच्यते, ते हि प्रायस्तीर्थकरा एंव ते च चतुर्थ्या उद्वृत्ता नोत्पद्यन्त इति, 'जाव अपइट्टाणे'त्ति इह यावत्करणात् 'काले | महाकाले रोरुए महारोरुए'त्ति दृश्यम्, इह च मध्यम एव सङ्ख्षेयविस्तृत इति, 'नवरं तिसु णाणेसु न उबवति न उबर्हति'ति सम्यक्त्वभ्रष्टानामेव तत्रोत्पादात् तत उद्वर्त्तनाञ्चाद्येषु त्रिषु ज्ञानेषु नोत्पद्यन्ते नापि चोद्वर्त्तन्त इति । 'पन्नताए तहेव अस्थि'त्ति एतेषु पञ्चसु नरकावासेषु कियन्त आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ताः ? इत्यत्र तृतीयगमे तथैव-प्रथमादिपृथिवीचिव सन्ति, तत्रोत्पन्नानां सम्यग्दर्शनलाभ आभिनिबोधिकादिज्ञानत्रयभावादिति ॥ अथ रत्नप्रभादिनारक वक्तव्यतामेव सम्यग्दध्यादीनाश्रित्याह- 'इमीसे ण'मित्यादि, 'नो सम्मामिच्छादिट्ठी उववज्जंति'त्ति "न सम्ममिच्छो कुणइ काल" [ सम्यग्मिथ्यादृग् न करोति कालम् ] मिति वचनात् मिश्रहष्टयो न म्रियन्ते नापि तद्भवप्रत्ययं तेषामवधिज्ञानं स्यात् येन मिश्रदृष्टयः सन्तस्ते उत्पद्येरन्, 'सम्मामिच्छदिट्ठीहिं नेरइएहिं अविरहिया विरहिया व'त्ति कादाचित्कत्वेन तेषां विरहसम्भवादिति ॥ अथ नारक वक्तव्यतामेव भक्तयन्तरेणाह'से नूण' मित्यादि, 'लेसहाणेसु'त्ति लेश्याभेदेषु 'संकिलिस्समाणेसु'त्ति अविशुद्धिं गच्छत्सु 'कण्हलेसं परिणमइ'ति
For Park Use Only
~ 1205~
१२ शतके
१० उद्देशः रलप्रभादिपूत्पादः लेश्याश्च
सू ४७२
||६८०॥