________________
आगम
(०५)
प्रत
सूत्रांक
[४७०
-४७२]
दीप
अनुक्रम
[५६३
-५६६]
catus
“भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
ज्ञित्पद्यन्तेऽतस्तेऽसञ्ज्ञिनः सन्तो नोद्वर्त्तन्त इत्युच्यते, एवं 'विभंगनाणी न उबवहंती त्यपि भावनीयं, शेषाणि तु पदान्युत्पादवद्व्याख्येयानि, उक्तञ्च चूयम् - "असन्नियो य विभंगिणो य उबट्टणाइ बजेज्जा । दोसुवि य चक्खुदंसणी मणवइ तह इंदियाई वा ॥ १ ॥” इति ॥ अनन्तरं रत्नप्रभानारकाणामुत्पादे उद्वर्त्तनायां च परिमाणमुक्तमथ तेषामेव सत्तायां तदाह-- 'इमीसे ण'मित्यादि, 'केवइया अणंतरोवबन्नग'ति कियन्तः प्रथमसमयोत्पन्नाः १ इत्यर्थः 'परंपरोववन्नगति उत्पत्तिसमयापेक्षया छ्यादिसमयेषु वर्त्तमानाः 'अणंतरावगाढ'त्ति विवक्षितक्षेत्रे प्रथमसमयावगाढा: 'परंपरोगादत्ति विवक्षितक्षेत्रे द्वितीयादिकः समयोऽवगाढे येषां ते परम्परावगाढाः 'केवइया चरिम'ति चरमो नारकभ| वेषु स एव भवो येषां ते चरमाः, नारकभवस्य वा चरमसमये वर्त्तमानाश्चरमाः, अचरमास्त्वितरे, 'असन्नी सिय अस्थि सिय नत्थिति असशिभ्य उद्धृत्य ये नारकत्वेनोत्पन्नास्तेऽपर्याप्त कावस्थायामसञ्ज्ञिनो भूतभावत्वात्ते चाल्पा इति कृत्वा 'सिय अत्थी' त्याद्युक्तं, मानमायाको भकषायोपयुक्तानां नोइन्द्रियोपयुक्तानामनन्तरोपपन्नानामनन्तराव गाढाना| मनन्तराहारकाणामनन्तरपर्याष्टकानां च कादाचित्कस्यात् 'सिय अस्थि' इत्यादि वाच्यं शेषाणां तु बहुत्वात्सङ्ख्याता इति वाच्यमिति ॥ अनन्तरं सङ्ख्यातविस्तृतनरकावासनारक वक्तव्यतोक्ता, अथ तद्विपर्ययवक्तव्यतामभिधातुमाह'इमीसे ण'मित्यादि, 'तिन्नि गमग'त्ति 'उववज्जंति उच्चहंति पन्नन्त'त्ति एते त्रयो गमाः, 'ओहिनाणी ओहिदंसणी य संखेजा उबट्टावेयवत्ति, कथं ?, ते हि तीर्थङ्करादय एव भवन्ति, ते च स्तोकाः स्तोकत्वाच्च सङ्ख्याता एवेति, 'नवरं असन्नी तिसुवि गमएसु न भन्नति' कस्मात् ?, उच्यते-असज्ञिनः प्रथमायामेवोत्पद्यन्ते 'असन्नी खलु पढमं' इति वचना
For Parts Only
~ 1204~
nary org