________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४७०-४७२]
दीप अनुक्रम [५६३
व्याख्या- कर्मप्रकृतिप्ररूपणार्थोऽष्टमः ८, 'अणगारे केयाघडिय'त्ति अनगारो-भावितात्मा लब्धिसामयात् 'केयाघडिय'त्ति प्रज्ञप्तिः रजुबद्धघटिकाहस्तः सन् विहायसि बजेदित्याद्यर्थप्रतिपादनार्थो नवमः ९,'समुग्धाए'त्ति समुद्घातप्रतिपादनार्थों दशम उद्देश: अभयदेवी- इति । तत्र प्रथमोद्देशके किंचिल्लिख्यते-केवइया काउलेसा उववजति'त्ति रत्नप्रभापृथिव्यां कापोतलेश्या एवोत्प- रत्नप्रभादिया वृत्तिा | धन्ते न कृष्णलेश्यादय इति कापोतलेश्यानेवानित्य प्रश्नः कृत इति । 'केवइया कण्हपक्खिए'इत्यादि, एषां च पुत्पादः
| लक्षणमिदं-"जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुकपक्खिया खलु अहिगे पुण कण्हपक्खीया ॥१॥" लेश्याश्च [येषामपाधः पुद्गलपरावतः शेषः संसारः ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः ॥१५] इति । 'चक्खुदं
सणी न उववजंति'त्ति इन्द्रियत्यागेन तत्रोत्पत्तेरिति, तर्हि अचक्षुर्दर्शनिनः कथमुत्पद्यन्ते !, उच्यते, इन्द्रियानाश्रित ४ तस्य सामान्योपयोगमात्रस्याचक्षुर्दर्शनशब्दाभिधेयस्योत्पादसमवेऽपि भावादचक्षुर्दर्शनिन उत्पद्यन्त इत्युच्यत इति, |'इत्थीवेयगे'त्यादि, स्त्रीपुरुषवेदा नोत्पद्यन्ते भवप्रत्ययान्नपुंसकवेदत्वात्तेषां, 'सोइंदिओवउत्ता इत्यादि श्रोत्राथुपयुक्ता
नोत्पद्यन्ते इन्द्रियाणां तदानीमभावात् 'नोइंदिओवउत्ता उपवनंति'त्ति नोइन्द्रिय-मनस्तत्र च यद्यपि मनःपर्याप्य|भावे द्रव्यमनो नास्ति तथाऽपि भावमनसश्चैतन्यरूपस्य सदा भावात्तेनोपयुक्तानामुत्पत्तोंइन्द्रियोपयुक्ता उत्पद्यन्त |
इत्युच्यत इति, 'मणजोगी'त्यादि मनोयोगिनो वाग्योगिनश्च नोत्पद्यन्ते, उत्पत्तिसमयेऽपर्याप्तकत्वेन मनोवाचोरभा-5 |वादिति, 'कायजोगी उववज्जति'त्ति सर्वसंसारिणां काययोगस्य सदैव भावादिति ॥ अथ रत्नप्रभानारकाणामेवोद्वत-ला५९।। नामभिधातुमाह-'इमीसे ण'मित्यादि, 'असन्नीन उववति'त्ति उद्धर्सना हि परभवप्रथसमये स्यात् न च नारका अस
---
-५६६]
18
रत्नप्रभा-आदि नरकेषु उत्पादः
~ 1203~