SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५५] नयब्वा जाव लोयद्विती, जपणं लवणसमुद्दे जंजूहीवंर णो उप्पीलेति णो चेव णं एगोदगं करेइ(लोयडिई)लोया-3 णुभाये । सेवं भंते । ति जाव विहरति ।। किरिया समत्ता (सूत्रं १५५)॥ ततियस्स सयस्स तइओ॥३-३|| भन्ते'त्ति इत्यादि, अतिरेगंति' तिथ्यन्तरापेक्षया अधिकतरमित्यर्थः लवणसमुदवत्तवया नेयब'त्ति जीवाभिगमोक्का, किया। ४ा हरं यावदित्याह-जाव लोयढिईत्यादि, सा चैवमर्थतः-कस्माद्भदन्त ! लवणसमुद्रश्चतुर्दश्यादिष्यतिरेकेण वर्धते वा हीयते वा?, इह प्रश्ने उत्तरं-लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने । त्रिभागे वायुमध्यमे वायूदके उपरितने तूदकमिति, तथाऽन्ये क्षुद्रपातालकलशा योजनसहनप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहस्रसङ्ख्या वाग्वादियुक्तत्रिभागवन्तः सन्ति, तदीयवातविक्षोभवशाजलवृद्धिहानी अष्टम्यादिषु स्याता, तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोच्छ्यो योजनार्द्धमुपरि वृद्धिहानी इत्यादि, अथ कस्मालवणो जम्बूद्वीपं नोप्लावयति ?, अहंदादिप्रभावालोकस्थितिषा इति, एतदेवाह-'लोयट्टिइत्ति लोकव्यवस्था 'लोयाणु| भावे'त्ति लोकप्रभाव इति ॥ तृतीयशते तृतीयोदेशकः ॥३-३॥ दीप अनुक्रम [१८३] A. अनन्तरोदेशके क्रियोक्ता, सा च ज्ञानवता प्रत्यक्षेति तदेव क्रियाविशेषमाश्रित्य विचित्रतया दर्शयंश्चतुर्थोद्देशकमाह, तस्य चेदं सूत्रम् अणगारे णं भंते ! भावियप्पा देवं विउब्वियसमुग्धाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ? अत्र तृतीय-शतके तृतीय-उद्देशक: समाप्त: अथ तृतीय-शतके चतुर्थ-उद्देशक: आरभ्यते ~376~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy