SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७]] || माह-एवं तवे संजमे'त्ति प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमी वाच्यौ, चारित्ररूपत्वातयोरिति । ननु सत्यपि ज्ञाना देर्मोक्षहेतुत्वे दर्शन एव यतिव्यं, तस्यैव मोक्षहेतुत्वात्, यदाह-"भछेण चरित्ताओ सुहृयर दसणं गहेयई। सिझति चरण| रहिया दसणरहिया न सिझंति ॥१॥” इति यो मन्यते तं शिक्षयितुं प्रश्नयन्नाह|5|| असंवुडेणं भंते अणगारे किं सिज्झा धुज्झइ मुच्चह परिनिग्बाइ सव्वदुक्खाणमंतं करेह , गोयमा! नो इणहे समढे । से केणटेणं जाब नो अंतं करेइ , गोयमा ! असंवुडे अणगारे आउयवजाओ सत्त कम्मपग गडीओ सिढिलबंधणवहाओ धणियपंधणपद्धाओ पकरेइ हस्सकालठियाओ दीहकालहिइयाओ पकरेह || कामदाणुभावाओ तिच्वाणुभावाओ पकरेइ अप्पपएसग्गाओ बहुप्पएसग्गाओ पकरेह आउयं च र्ण कम्म सियल बंधइ सिय नो बंधइ अस्सायावेयणिजं च णं कम्मं जो शुज्जो उपचिणाइ अणाइयं च णे अणवदगम दीह-|| मद्धं चाउरंतसंसारकतारं अणुपरियट्टइ, से एएणडेणं गोयमा ! असंवुडे अणगारे णो सिजाइ ५। संघुडे णं| भंते ! अणगारे सिज्झइ ५१, हंता सिज्झइ जाव अंतं करेह, से केणटेणं ?, गोयमा ! संबुडे अणगारे आउयवजाओ सत्त कम्मपगडीओ धणियपंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ दीहकालठिईयाओ हस्सकालहियाओ पकरेइ तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ बहुप्पएसग्गाओ अप्पपएसपगाओ पकरेह, आउयं च णं कम्मं न बंधह, अस्सायावेयणिज्जं च णं कम्मनों भुजो भुजो उवचिणाइ, अणाइयं च णं १ चारित्राद्धष्टनापि दर्शनं सुष्ठुतरं गृहीतव्यम् । चरणरहिताः सिध्यन्ति दर्शनरहिता न सिध्यन्ति ॥ १॥ SAMAGRESS AK-4555 दीप NAGACAKAKARAN अनुक्रम [२३] Saintairatna ~73~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy