SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३६७ -३६९] दीप अनुक्रम [४४७ ४४९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [९], वर्ग [-] अंतर-शतक [-] उद्देशक [३१], मूलं [३६७-३६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या सगवेदएं होजा?, गोयमा ! नो इत्थिवेदर होजा पुरिसवेदए वा होजा नो नपुंसगवेदए होजा पुरिसनपुंसमप्रज्ञप्तिः वेद वा होजा । से णं भंते । किं सकसाई होना अकसाई होज्जा ?, गोयमा ! सकसाई होजा नो अकअभयदेवी- ४ साई होजा, जइ सकसाई होजा से णं भंतें ! कतिसु कसाएस होजा ?, गोयमा ! चउसु संजलणकोइमाया वृत्तिः २ ॥ ४३४ ॥ णमायालो भेसु होला । तस्स णं भंते! केवतिया अजझवसाणा पक्षत्ता ?, गोयमा ! असंखेज्जा अावसाणा *पन्नता, ते णं भंते । पसत्था अप्पसत्था ?, गोयमा ! पसस्था नो अप्पसत्था, से णं भंते । तेहिं पसत्थेर्हि ४ अज्झवसाणेहिं वहमाणेहिं अणतेहिं नेरइयभवग्गहणेहिंतो अप्पाणं विसंजोएर अणतेहिं तिरिक्खजोणियजाव विसंजोए अणतेहिं मणुस्तभवग्गहणेहिंतो अप्पाणं विसंजोए अनंतेहिं देवभवरगहणेहिंती अप्पाण विसंजोएह, जाओवि य से इमाओ नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ चत्तारि उत्तरपपडीओ तासिं च णं उबग्गहिए अनंताणुबंधी कोहमाणमाया लोभे खवेह अणं० २ अपचक्खाणकसाए कोमाणमाथालोभे खवेह अप्प०२ पञ्चक्खाणावरणकोहमाणमायालोमे खवेइ पच० २ संजलणकोइमाणमायालो मे खवेह | संज० २ पंचविहं नाणाव० नवविहं दरिसणाच० पंचविहमंतराइयं तालमस्थकर्ड च णं मोहणिलं कट्टु कम्मरयविकरणकरं अनुकरणं अणुपविट्ठस्स अनंते अणुत्तरे निवाधार निरावरणे कसिणे पडिपुने केवलवरना|गदंसणे समुप्पन्ने (सूत्रं ३६७ ) । से णं भंते ! केवलिपन्नत्तं धम्मं अब्यवेज वा पनवेज वा परूवेज या १, नो | तिणद्वे समट्ठे, णण्णत्थ एगण्णापण वा एगवागरणेण वा, से णं भंते : पद्मावेळ वा मुंडावेजवा ?, जो तिजहे Ja Education International For Parts Only ~873~ ९ शतके उद्देशः ३१ अश्रुत्वा केबलिपक्षस्य केवलं धर्मा ख्यानाभावर्णादिः | सू ३६७३६८-३६९ ॥४३४॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy