SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्ति प्रत सूत्रांक [३८६-३८७] दीप अनुक्रम [४६६-४६७] व्याख्या- 18 अत्ताणं झूसेइ अ०२ तीसं भत्ताई अणसणाए छेदेति र तस्स ठाणस्स अणालोइयपडिकते कालमासे कालं ९ शतके किचा लंतए कप्पे तेरससागरोवमठितिएमु देवकिचिसिएम देवेसु देवकिविसियत्ताए उववन्ने (सूत्रं० ३८७) उद्देशः ३६ अभयदवा- 'नो आढाइत्ति नाद्रियते तन्नार्थे नादरवान् भवति 'नो परिजाणह'त्ति न परिजानातीत्यर्थः भाविदोषत्वेनोपेक्षणीयत्वा जमालेनिया वृत्तिः२ रुत्तरता त्तस्येति ॥ 'अरसेहि यत्ति हिमवादिभिरसंस्कृतत्वादविद्यमानरसैः 'विरसेहि यत्ति पुराणत्वाद्विगतरसैः 'अंतेहि यति सू ३८७ ॥४८॥ अरसतया सर्वधान्यान्तवर्तिभिर्वल्लचणकादिभिः 'पंतेहि यत्ति तैरेव भुक्तावशेषत्वेन पर्युषितत्वेन वा प्रकर्षेणान्तवर्ति वात्मान्तैः 'लूहेहि यति रूक्षेः 'तुच्छेहि यत्ति अल्यैः 'कालाइकतेहि यत्ति तृष्णाबुभुक्षाकालाप्राप्तः 'पमाणाइ तेहि यत्ति बुभुक्षापिपासामानानुचितैः 'रोगायके' त्ति रोगो-व्याधिः स चासावातङ्कश्च-कृच्छ्रजीवितकारीति रोगा-|| तङ्कः 'उज्जले'त्ति उज्ज्वलो-विपक्षलेशेनाप्यकलङ्कितत्वात् 'तिउले'त्ति त्रीनपि मनःप्रभृतिकानर्थान् तुलयति-जयतीति |त्रितुलः, क्वचिद्विपुल इत्युच्यते, तत्र विपुलः सकलकायव्यापकत्वात् , 'पगाढे'त्ति प्रकर्षवृत्तिः 'ककसे'त्ति कर्कशद्रव्य४|| मिव कर्कशोऽनिष्ट इत्यर्थः 'कडए'त्ति कटुक नागरादि तदिव यः स कदकोऽनिष्ट एवेति 'चंडे'त्ति रौद्रः 'दुक्खे'त्ति 15 हिंदुःखहेतुः 'दुग्गे'त्ति कष्टसाध्य इत्यर्थः 'ति'त्ति तीन-तिक्तं निम्बादिद्रव्य तदिव तीत्रः, किमुक्तं भवति -'दूरहि यासे'त्ति दुरधिसह्यः 'दाहवर्कतिए'ति दाहो व्युत्कान्तः-उत्पन्नो यस्यासी दाहव्युत्क्रान्तः स एव दाहब्युरक्रान्तिकः | ॥४८॥ | 'सज्जासंथारगं'ति शय्याय-शयनाय संस्तारकः शय्यासंस्तारकः ॥'बलियतरं ति गाढतरं 'किं कडे कजईत्ति किं| | निष्पन्न उत निष्पाद्यते, अनेनातीतकालनिर्देशेन वर्तमानकालनिर्देशेन च कृतक्रियमाणयोर्भेद उक्तः, उत्तरेऽप्येवमेव, | CREDICINEHESAKALASEX SAREauratonintamanimal जमाली-चरित्रं ~977~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy