________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
१२६० विकसं.
प्रत सूत्रांक
[३७३]
व्याख्या
संयोगी । 'दस भंते !'इत्यादि, इहाप्येकत्वे सप्तैव, द्विकसंयोगे तु दशानां द्विधारवे एको नव चेत्येवमादयो || ९ शतके प्रज्ञप्तिः अभयदेवी
नव विकल्पाः, तैश्चकविंशतेः सप्तपदद्धिकसंयोगानां गुणने एकोननवत्यधिक भङ्गकशतं भवतीति, उद्देशः ३२ या वृत्तिः
त्रिकयोगे तु दशानां विधात्वे एक एकोऽष्टी चेत्येवमादयः पत्रिंशद्विकल्पाः, तैश्च सप्तपदत्रिकसंयो- एकादिजी२६१६ पास गपश्चत्रिंशतो गुणने द्वादश शतानि षष्पधिकानि भङ्गकानां भवन्तीति, चतुष्कसंयोगे तु दशानां
वप्रवेशाधि. ॥४४७१॥ ८८२ पसं.
चतुर्धात्वे एककत्रयं सप्तकश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो |||सू २७२ सर्व ८००४ गुणने एकोनत्रिंशच्छतानि चत्वारिंशदधिकानि भङ्गकानां भवन्तीति, पञ्चकसंयोगे तु दशानां
पञ्चधात्वे चत्वार एककाः षदश्चेत्यादयः षड्विंशत्युत्तरशतसक्ला विकल्पा भवन्ति तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने । है पविंशतिः शतानि षट्चत्वारिंशदधिकानि भङ्गकानां भवन्तीति, षट्कसंयोगे तु दशानां पोढात्वे पञ्चैककाः पञ्चकश्चेत्या
दयः षड्विंशत्युत्तरशतसङ्ग्मा विकल्पा भवन्ति, तैश्च सप्तपदषसंयोगसप्तकस्य गुणनेऽष्टौ शतानि त्यशीत्यधिकानि भा
कानां भवन्तीति, सप्तकसंयोगे तु दशानां सप्तधात्वे बडेककाश्चतुष्कश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्चैकस्य सप्तकसं-|| है योगस्य गुणने चतुरशीतिरेव भङ्गकानां भवन्ति, सर्वेषां चैषां मीलनेऽष्ट सहस्राणि अष्टोत्तराणि विकल्पानां भवन्तीति । Foll संखेचा भंते । नेरइया नेरइयप्पवेसणएणं पविसमाणा पुच्छा, गंगेया। रयणप्पभाए वा होजा जाव अहे-द
सत्तमाए वा होजा ७ अहवा एगे रयण संखेजा सकरप्पभाए होजा एवं जाव अहवा एगे रयण संखेज्जा असत्तमाए होज्जा अहवा दो रयण संखेज्जा सकरप्पभाए वा होजा एवं जाव अहवा दो रयण संखेजा।
दीप अनुक्रम [४५३]
| पापित्य गांगेय-अनगारस्य प्रश्ना:
~899~