SearchBrowseAboutContactDonate
Page Preview
Page 1640
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [६९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९८] व्याख्यातः प्रथमोद्देशकः अथ द्वितीयो व्याख्यायते, सम्बन्धस्तु जीवपदे इत्यादिपूर्वोक्तगाथानिदर्शित एव, एवं सर्वोद्देशकेष्वपि, अस्य चेदमादिसूत्रम् रायगिहे जाव एवं वयासी-असुरकुमारा णं भंते ! कओहिंतो उववजंति किं नेरइएहितो उवव० तिरि० मणु० देवेहिंतो उववजंति?,गोयमा! णो णेरइएहितो उवयतिरि०मणुस्सहिंतो उवव० नो देवहितो उपव० एवं जहेव नेरइयाउद्देसए जाव पजत्तअसन्निपंचिंदितिरिक्खजोणिए णं भंते ! जे भविए असुरकुमारेसु उवव|जित्तए से णं भंते ! केवतिकाल द्वितीएसु उववजेज्जा, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं| | पलिओवमरस असंखेजहभागहितीएम उवव०,ते णं भंते ! जीवा एवं रयणप्पभागमगसरिसा णववि गमा भाणियबा नवरं जाहे अप्पणा जहन्नकालाहितीओ भवति ताहे अज्झवसाणा पसत्था णो अप्पसत्था तिसुवि। गमएसु अवसेसं तं चेव ९॥ जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं संखेजवासाज्यसन्निपंचिंदियजाव उववज्जति असंखेजवासा उववचंति ?, गोयमा ! संखेजवासाउय जाव उववजंति असंखेच वासा जाब उवव०, असंखेजबासाउ० सन्निपंचि० तिरि० जो भंते ! जे भविए असुरकु० उवव० से णं| भंते ! केवइकालद्वितीएसु उववलेला, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उववजिजा उक्कोसेणं | तिपलिओवमहितीएसु उवज्जेजा, ते णं भंते ! जीवा एगसमएणं पुच्छा, गोयमा ! जहन्नेणं एको वा दो वा 8 तिन्नि वा उक्कोसेणं संखेजा उवव० वयरोसभनारायसंघयणी ओगाहणा जह. धणुपुहुत्तं उक्कोसेणं छ गाउ दीप अनुक्रम [८४३] अथ चतुर्विंशतितमे शतके द्वितीय-उद्देशक: आरभ्यते ~ 1639~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy