SearchBrowseAboutContactDonate
Page Preview
Page 1639
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९६-६९७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९६-६९७]] व्याख्या- ओहिएसु १ ओहिओ जहन्नहितीएसु २ ओहिओ उक्कोसडिईएसु ३ति एते औधिकास्त्रयो गमाः ३, एतेषु 'एषा' अन-18 २४ शतके प्रज्ञाप्तःन्तरोक्ता मनुष्यस्य 'लब्धिः' परिमाणसंहननादिप्राप्तिः, नानात्वं त्विदम्-यदुत नारकस्थिति कालादेशेन कायसंवेधं च ||| उद्देशा अभयदेवी(जानीयाः, तत्र प्रथमगमे स्थित्यादिकं लिखितमेव द्वितीये त्वौधिको जघन्यस्थितिबित्यत्र नारकस्थितिर्जघन्येतराभ्यां सागरो-| नारकाणाया वृत्तिः२ पमं कालतस्तु संवेधो जघन्यतो वर्षपृथक्त्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुःपूर्वकोट्यधिक, तृतीये-18 मुत्पादः सू६९७ ॥८१७॥ प्येवमेव नंवर सागरोपमस्थाने जघन्यतः सागरोपमत्रयं सागरोपमचतुष्टयस्थाने तूत्कर्षतः सागरोपमद्वादशकं वाच्यमिति, 'सो चेवेत्यादि चतुर्थादिगमत्रयं, तत्र च 'संवेहो एवजुज्जिऊण भाणियघोत्ति, स चैव-जपन्यस्थितिक औधिकेष्वित्यत्र गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिक उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथक्त्वाधिक उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यूह्यः, 'सो चेवेत्यादि सप्तमादिगमत्रयं, तत्र च 'इम नाणस'मित्यादि, शरीराधगाहना पूर्व हस्तपृथक्त्वं धनुःशतपञ्चकं चोक्ता इह तु धनु शतपशकमेव, एवमन्यदपि नानात्वमम्यूधम् । 'मणुस्सठिई जाणियबत्ति तिर्यकस्थितिर्जघन्याऽन्तर्मुहुर्तमुक्ता मनुष्यगमेषु तु मनुष्यस्थितिर्जातव्या सा च जघन्या द्वितीयादिगामिनां वर्षपृथक्त्वमुत्कृष्टा तु पूर्वकोटीति ॥ सप्तमपृथिवीप्रथमगमे 'तेत्तीसं सागरोवमाई ॥८१७॥ पुचकोडीए अन्भहियाई ति इहोत्कृष्टः कायसंवैध एतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उदृत्तस्य मनुष्यप्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावादिति ॥ चतुर्विंशतितमशते प्रथमः ॥ २४-१॥ RRC-OCRASACRORSCACAD दीप अनुक्रम [८४१८४२] redana अत्र चतुर्विंशतितमे शतके प्रथम-उद्देशक: परिसमाप्त: ~1638~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy