SearchBrowseAboutContactDonate
Page Preview
Page 1365
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत लकशते सूत्रांक [५५१-५५६] दीप व्याख्या- लगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं परामुसइ न य पाणियं पियह सेत्तं | १५ गोशा थालपाणए, से किं तं तयापाणए १,२ जणं अयं वा अंबाडगं वा जहा पओगपदे जाव बोरं वा तिंदुरुयं अभयदेवी४ वा [तरुयं] वा तरुणगं वा आमर्ग वा आसगंसि आवीले ति वा पवीलेति वा न य पाणियं पिया सेसं तया गोशालतेया वृत्तिः२] जोलेश्यापाणए, से किंतं सिंपलिपाणए १,२ जपणं कलसंगलियं वा मुग्गसिंगलिथं वा माससंगलियं वा सिंबलि-III शकिः चर॥६८०॥ संगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा ण य पाणियं पियति सेत्तं सिंवलि माष्टकमयपाणए, से कितं सुद्धपाणए ?, सु० जपणं छम्मासे सुद्धखाइम खाइति दोमासे पुढविसंथारोवगए य दो पलाम मासे कट्ठसंथारोवगए दो मासे दम्भसंधारोवगए, तस्स णं बहुपडिपुन्नाणं उपहं मासाणं अंतिमराइए इमे सू ५५४ दो देवा महहिया जाव महेसक्खा अंतियं पाउम्भवंति,०-पुन्नभय माणिभदेय, तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाई परामुसंति जे णं ते देवे साइजति से णं आसीविसत्ताए कम्मं पकरेति जेणं ते देवे Mनो साइज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति, से णं सरण तेएणं सरीरगं झामेति स०२/| जातओ पच्छा सिझति जाव अंतं करेति, सेत्तं सुद्धपाणए । तत्थ णं सावत्थीए नयरीए अयंपुले णामं आजी६ विओवासए परिवसइ अड्ढे जाच अपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावमाणे विहरति, ॥६८०॥ तिए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नया कदायि पुवरत्तावरत्तकालसमयंसि कुईवजागरियं जाग-1 शरमाणस्स अयमेयारूवे अन्भत्थिए जाव समुप्पजित्था-किंसंठिया हल्ला पण्णता,तए णं तस्स अयंपुलस्स आजी अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~ 1364~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy