________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [५०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [५०२
व्याख्या- णुववनग'त्ति अनन्तरं-अव्यधानं परम्परं च-हिनादिसमयरूपमविद्यमान उत्पन्न-उत्पादो येषां ते तथा, पते च विन- १४ शतके प्रज्ञप्तिः हगतिकाः, विग्रहगतौ हि द्विविधस्याप्युत्पादस्थाविद्यमानत्वादिति ॥ अथानन्तरोपपन्नादीनाश्रित्यायुर्वन्धमभिधातुमाह- १ उद्देशः
पदवी-'अणंतरे'त्यादि, इह चानन्तरोपपन्नानाममन्तरपरम्परानुपपनानां च चतुर्विधस्याप्यायुषः प्रतिषेधोऽभ्येतव्यः, तस्या- अनन्तराप्रतिमवस्थायां तथाविधाभ्यवसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात्, वायुपखिभागादौ च शेषे बन्धसद्भा
टाकरणादि ॥३॥ वात्, परम्परोपपन्नकास्तु स्वायुषः पण्मासे शेषे मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहुर्ते शेषे भवप्रत्ययात्तिर्यग्म-18
सू ५०२ *नुयायुषी एव कुर्वन्ति नेतरे इति, 'एवं जाव घेमाणिय'त्ति अनेनोक्तालापकत्रययुक्तश्चतुर्विशतिदण्डकोऽध्येतब्ध इति ।
सूचितं, यश्चात्र विशेषतं दर्शयितुमाह-'नवरं पंचिंदिए'त्यादि ॥ अथानन्तरनिर्गतत्वादिनाऽपरं दण्डकमाह४ नेरइया णमित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गर्त-नामनं निर्गतं अनन्तरं-समयादिना निर्व्यवधान निर्गतं येषां है| तेऽनन्तरनिर्गतास्ते च येषां नरकादद्वत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्सते, तथा परम्परेण-समयपरम्परया
निर्गतं येषां ते तथा, ते च येषां नरकाबुद्वत्तानामुत्पत्तिस्थानप्राप्तानां यादयः समया:, अनन्तरपरम्परानिर्गतास्तु थे 18 नरकादुद्वत्ताः सन्तो विग्रहगतौ वर्तन्ते न तावदुत्पादक्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन चोत्पावक्षेत्रा
प्राप्तस्वेन निश्चयेनानिर्गतत्वादिति ॥ अथानन्तरनिर्गतादीनाश्रित्यायुर्वन्धमभिधातुमाह-अर्णतरे'त्यादि, इह च पर-17
परानिग्गेता नारकाः सर्वाण्यापि बान्ति, यतस्से मनुष्याः पञ्चेन्द्रियतिर्यश्च एव च भवन्ति, ते च सर्वायुर्वन्धका | ६ एवेति, एवं सर्वेऽपि परम्परनिर्गता वैक्रियजन्माना, औदारिकजन्मानोऽप्युद्वृत्ताः केचिन्मनुष्यपश्चेन्द्रियतिर्यो भवन्त्य
दीप अनुक्रम [५९९]
HARELatinAL
Thunaturary.org
~1271~